Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 684
________________ ६७८ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस (४३) -मा. एटले प्राये उपयोगथी जोईने लावेल एवं नक्तपान प्रशस्त बे. तेमज ( जिरकू के० ) निक्षुः एटले साधु 'जे ते ( संसकप्पेण के० ) संसृष्टकल्पेन एटले खरडेल पात्र, कडबी विगेरे वडे आहार ग्रहण करवानी विधिवडे ( चरिता के० ) चरेत् एटले विचरे. तथा ( जई के० ) यतिः एटले साधु जे ते ( तायसंसह के० ) तजातसंसृष्टे एटले तकात संसृष्टनेविषे ( जइा के० ) यतेत एटले यत्न करे. ॥ ६ ॥ । ( दीपिका. ) अथ तद्विशेषस्योपदर्शनायाह । श्रकीर्णावमान विर्वजना च विहारचर्या रुषीणां प्रशस्ता इति । आकीर्णं च श्रवमान विवर्जना च विहारचर्या शषीणां प्रशस्ता । तत्राकीर्ण राजकुल संखड्यादि । श्रवमानं स्वपक्ष पर पक्षप्रा - त्यजं लोकाबहुमानादि । अस्य विवर्जनम् । खाकीर्णे हस्तपादा दिलूषणदोषो जवेत् । अवमानेऽलाजाधाकर्मादिदोषो जवेत् । तथा उत्सन्नदृष्टाहृतं प्राय उपलब्धमुपनीतम् । उत्सन्नशब्दः प्रायोवृत्तौ वर्तते । यथा देवा उसन्नं सायं वेयणं वेयंति । किमेतदित्याह । जक्तपानमोदनारनालादि । इदं च उत्सन्नदृष्टाहृतं यत्र उपयोगः शु । त्रिगृहान्तरादारत इत्यर्थः । एवंभूतमुत्सन्नदृष्टाहृतं जक्तपानमृषीणां प्रशस्तमिति योगः । तथा निक्षुः साधुः संसृष्टकल्पेन हस्तमात्रका दिसंसृष्ट विधिना चरेदिति उपदेशः । अन्यथा पुरःकर्मादिदोषः स्यात् । संसृष्टमेव विशिनष्टि । तजातसंसृष्ट इति । श्रमगोरसादिसमानजातीय संसृष्टे मात्रकादौ यतिर्यतेत यत्नं कुर्यात् । तातसंसृष्टे संमार्जनादिदोषः स्यादित्यनेनाष्टजङ्गसूचनम् । तद्यथा संसठे हवे संसठे मत्ते सावसेसे दवे । श्रत्र प्रथमो नङ्गाः श्रेयान् शेषाः स्वयं चिन्त्याः ॥ ६ ॥ (टीका.) इयं साधूनां विहारचर्येति सूत्रस्पर्शनमाह ॥ दवे सरीर जवि, जावेण संजर्ज अहं तस्स ॥ जग्गहिया पग्ग हिया, विहारच रिया मुणे श्रवा ॥ ३ए॥ व्याख्या ॥ साधूनां विहारचर्याधिकृतेति साधुरुच्यते । स च द्रव्यतो जावतश्च तत्रद्रव्य इति द्वारपरामर्शः । शरीरजव्य इति मध्यमभेदत्वादागमनोआगम इशरीरजव्य शरीरतद्व्यतिरिक्तद्रव्यसाधूपलक्षणमेतत् । जावेन चेति द्वारपरामर्शः । स एव संयत इति संयत गुणसंवेदको जावसाधुः । इहाध्ययने तस्य जावसाधोरवगृहीता उद्यानारामादिनिवासाद्य नियता । प्रगृहीता तत्रापि विशिष्टा निग्रहरूपा उत्कटकासनादिविहारचर्या मन्तव्या बोद्धव्येति गाथार्थः ॥ सा चेयमिति सूत्रस्पर्शेनाह ॥ श्रणिएां पइरिक्कं सायं सामुयाणि उंढं ॥ अप्पोवही कलहो, विहारचरिश्रा इसिपसा ॥ ३८ ॥ अस्या व्याख्या सूत्रवदवसेया । Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728