Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 676
________________ ६७० राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. तमुक्तैकक्रियापालनपरो नूयात् लावायसिकौ तत्त्वतो मुक्तिसिद्धेः । ब्रवीमीति पूर्वव दिति सूत्रार्थः ॥ १७ ॥ उक्तोऽनुगमः सांप्रतं नयास्ते च पूर्ववदेव।समाप्तं रतिवाक्याध्ययनमिति व्याख्यातंप्रथमचूडाध्ययनम्॥इति श्रीदशवैकालिके श्रीहरिजप्रसूरिविरचित बृहकृत्त्यांप्रथमा चूलिका॥ अथ वितीया चूलिका। चूलिअंतु पवकामि, सुअं केवलिनासिअं॥ जं सुणित्तु सुपुरमाणं, धम्मे जप्पऊए मई॥१॥ (श्रवचूरिः) अथ द्वितीयारज्यते । अस्य चौघतः सबन्ध उक्त एव । विशेषतः पूर्वाध्ययने सीदतः स्थिरीकरणार्थमुक्तम्।पत्र तु विविक्तचर्या उच्यते।चूडा नामादितिः षोढा । जावचूलां।तुशब्दात्प्रवक्ष्यामि।श्यं चूडा श्रुतंवर्त्तते।श्रुतझानं। कारणे कार्योपचारात् । ततश्च केवलजाषितमनन्तरमेव केवलिनोक्तम्। इति सफलं विशेषणम्। एवं वृद्धोक्तिः।कया चिदार्ययाऽसहिष्णुः कूरगमुकप्रायः साधुश्चातुर्मासकाद्युपवासं कारितः। स तदाराधनया मृत एव । ऋषिघातिकादमित्युहिना सा जिनं पृछामीति गुणावर्जितदेवतया नीता श्रीसीमन्धरान्ते । पृष्ठो जगवान् । अष्टचित्ता अघातिकेत्युक्ता। श्मे चूमे ग्राहिते । श्यमेव विशेष्यते । यत्वा सुपुण्यानां पूर्वावर्जितपुण्ययुक्तानां ।चारित्रधर्म उत्पद्यते मतिः जावतः श्रझा ॥१॥ (अर्थ.) प्रथम चूलिका थ. हवे बीजीनो श्रारंज थाय जे. एनो संबंध श्रा रीते . प्रथम चूलिकामां चारित्रने विषे शिथिलपरिणामी थएल साधुने स्थिर करवानो उपाय कह्यो. हवे आ चूलिकामां साधुए श्रासक्तिरहित विहार करवो एम कहे . चूलिश्र इत्यादि सूत्र. हवे (चूलियं के०) चूलिकां एटले चूलिका प्रत्ये (पवरकामि के०) प्रवक्ष्यामि एटले कहीश. ते चूलिका केवी ते कहे . (केवलिजासियं के० ) केवलिनाषितम् एटले केवली लगवाने नाखेढुं (सुझं के०) श्रुतं एटले श्रुतरूप बे. तेमज (जं के० ) यां एटले जे केव विनाषित श्रुतरूप चूलिका प्रत्ये (सु. णितु के०) श्रुत्वा एटले सांजलीने (सपुन्नाणं के०) सपुण्यानाम् एटले पुण्यानुबंधि पुएयवाला जीवोने (धम्मे के०) धर्मे एटले चारित्ररूप धर्मने विषे (मई के०) मतिः एटले बुद्धी अर्थात् श्रका (उप्पड़ाए के) उत्पद्यते एटले उत्पन्न थाय बे. अहिं वृक्ष संप्रदायथी चालती श्रावेल कथा श्रा प्रकारे . कोश् साध्वीए उपवास प्रमुख Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728