Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
दशवैकालिके प्रथमा चूलिका ।
६५
जिनदेशिते एटले जिनजगवाने उपदेश करेल एवा, ( सामन्ने के० ) श्रामण्ये एटले श्रमण संबंधी ( परिश्राए के० ) पर्याये एटले चारित्र पर्यायने विषे ( रमंतो के० ) अरमिष्यं एटले रमी रहत, अर्थात् रूडी रीते चारित्र पालत तो आचार्य यात. ॥ ॥
I
1
( दीपिका. ) कश्चित् सचेतनो नर एवं च परितप्यत इत्याह । अहमद्य तावद - स्मिन् दिवसे गणी स्यामाचार्यो जवेयम् । यदि पर्याये प्रव्रज्यारूपे र मिष्यं रतिमकरिष्यम् । किं विशिष्ठे पर्याये । श्रामण्ये श्रमणसंबन्धिनि । पुनः किंभूते । जिनदेशिते तीर्थकर प्ररूपिते । न शाक्यादिरूपे । किंभूतोऽहम् । जावितात्मा । प्रशस्तयोगजावना जिवित श्रात्मा यस्य सः । पुनः किंभूतः । बहुश्रुतः । उज्जयलोक हितबह्वागमयुक्त इति ॥ ए ॥
(टीका.) कश्चित् सचेतनतर एवं च परितप्यत इत्याह । श्र त्ति सूत्रम् । अस्य व्याख्या । श्रद्य तावदहमद्यास्मिन् दिवसे । श्रहमित्यात्म निर्देशे | गणी स्यामाचार्यो जवेयम् । जावितात्मा प्रशस्तयोगभावना जिः । बहुश्रुत उज्जयलोक हितबह्वागमयुक्तः । यदि किं स्यादित्यत आह । यद्यहमर मिष्यं रतिमकरिष्यं पर्याये प्रव्रज्यारूपे । सोऽनेकद इत्याह । श्रामण्ये श्रमणानां संबन्धिनि । सोऽपि शाक्या दिजेद जिन्न इत्याह । जिनदेशिते निर्मन्थसंबन्धिनीति सूत्रार्थः ॥ ए ॥
1
देवलोगसमाणो परियान मदेसिणं ॥
रयाणं अरयाणं च, मदानरयसारियो ॥ १० ॥
( श्रवचूरिः ) एतत्स्थिरीकरणार्थमाह । देवलोकसदृश एव पर्यायः प्रव्रज्यारूपो महर्षीणां रतानां सक्तानाम् । पर्याय एवेति गम्यते । यथा देवलोके देवाः प्रेक्षणका दिव्यापृता स्तिष्ठन्ति तथा प्रत्युपेक्षणादौ साधवः । अरतानां च जावतः सामाचार्यामसक्तानां चशब्दाद्विषयेतूनां च जिन लिङ्गविम्बकानां महानरकसदृशः । तत्कारणत्वात् मानसडुःखातिरेकात् ॥ १० ॥
( अर्थ. ) साधुना चित्तनी स्थिरताने का कहे बे. देवलोग इत्यादि सूत्र. ( अ के० ) च एटले वली ( रयाणं के० ) रतानां एटले सामाचारीने विषे प्रीति राखनारा ( मदेसिणं के० ) महर्षीणां एटले रूडी रीते चारित्र पालनार मुनिराजोने ( परिश्राए के० ) पर्यायः एटले चारित्रपर्याय जे ते ( देवलोगसमाणो के० ) देवलोक सरखो . तात्पर्य ए बे के, जेम देवलोकमां देवता नाटक प्रमुख जोवामां मन इ निरंतर श्रानंदमां रहे बे, दीनपएं पामता नयी तेम जला साधु
पण
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728