________________
दशवैकालिके प्रथमा चूलिका ।
६५
जिनदेशिते एटले जिनजगवाने उपदेश करेल एवा, ( सामन्ने के० ) श्रामण्ये एटले श्रमण संबंधी ( परिश्राए के० ) पर्याये एटले चारित्र पर्यायने विषे ( रमंतो के० ) अरमिष्यं एटले रमी रहत, अर्थात् रूडी रीते चारित्र पालत तो आचार्य यात. ॥ ॥
I
1
( दीपिका. ) कश्चित् सचेतनो नर एवं च परितप्यत इत्याह । अहमद्य तावद - स्मिन् दिवसे गणी स्यामाचार्यो जवेयम् । यदि पर्याये प्रव्रज्यारूपे र मिष्यं रतिमकरिष्यम् । किं विशिष्ठे पर्याये । श्रामण्ये श्रमणसंबन्धिनि । पुनः किंभूते । जिनदेशिते तीर्थकर प्ररूपिते । न शाक्यादिरूपे । किंभूतोऽहम् । जावितात्मा । प्रशस्तयोगजावना जिवित श्रात्मा यस्य सः । पुनः किंभूतः । बहुश्रुतः । उज्जयलोक हितबह्वागमयुक्त इति ॥ ए ॥
(टीका.) कश्चित् सचेतनतर एवं च परितप्यत इत्याह । श्र त्ति सूत्रम् । अस्य व्याख्या । श्रद्य तावदहमद्यास्मिन् दिवसे । श्रहमित्यात्म निर्देशे | गणी स्यामाचार्यो जवेयम् । जावितात्मा प्रशस्तयोगभावना जिः । बहुश्रुत उज्जयलोक हितबह्वागमयुक्तः । यदि किं स्यादित्यत आह । यद्यहमर मिष्यं रतिमकरिष्यं पर्याये प्रव्रज्यारूपे । सोऽनेकद इत्याह । श्रामण्ये श्रमणानां संबन्धिनि । सोऽपि शाक्या दिजेद जिन्न इत्याह । जिनदेशिते निर्मन्थसंबन्धिनीति सूत्रार्थः ॥ ए ॥
1
देवलोगसमाणो परियान मदेसिणं ॥
रयाणं अरयाणं च, मदानरयसारियो ॥ १० ॥
( श्रवचूरिः ) एतत्स्थिरीकरणार्थमाह । देवलोकसदृश एव पर्यायः प्रव्रज्यारूपो महर्षीणां रतानां सक्तानाम् । पर्याय एवेति गम्यते । यथा देवलोके देवाः प्रेक्षणका दिव्यापृता स्तिष्ठन्ति तथा प्रत्युपेक्षणादौ साधवः । अरतानां च जावतः सामाचार्यामसक्तानां चशब्दाद्विषयेतूनां च जिन लिङ्गविम्बकानां महानरकसदृशः । तत्कारणत्वात् मानसडुःखातिरेकात् ॥ १० ॥
( अर्थ. ) साधुना चित्तनी स्थिरताने का कहे बे. देवलोग इत्यादि सूत्र. ( अ के० ) च एटले वली ( रयाणं के० ) रतानां एटले सामाचारीने विषे प्रीति राखनारा ( मदेसिणं के० ) महर्षीणां एटले रूडी रीते चारित्र पालनार मुनिराजोने ( परिश्राए के० ) पर्यायः एटले चारित्रपर्याय जे ते ( देवलोगसमाणो के० ) देवलोक सरखो . तात्पर्य ए बे के, जेम देवलोकमां देवता नाटक प्रमुख जोवामां मन इ निरंतर श्रानंदमां रहे बे, दीनपएं पामता नयी तेम जला साधु
पण
Jain Education International
For Private Personal Use Only
www.jainelibrary.org