Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 442
________________ SCIEN अध्यात्मसारः सटीकः ॐ // 15 // व्यवहारेति-तु पुनः / व्यवहारविमूढः व्यवहारो जनप्रवृत्तिः तेन विमूढो विशेषजमोऽतर इत्यर्थः / तानेव हिंसा-18 षष्ठः प्रबं. अहिंसादिपरप्राणिपर्यायानेव / हेतून् बन्धमोक्योः कारणानि / मन्यते स्वीकरोति / कुत एवं ? यतो बाह्यक्रियारतस्वान्तः बाह्यप्रवृत्तौ प्रीतचित्तः सन् / गूढं परमरहस्यनूतं / तत्त्वं वास्तविकधर्म / न पश्यति न विलोकयति तस्मादित्यर्थः॥१३॥ हेतुत्वं प्रतिपद्यन्ते नैवैते नियमास्पृशः। यावन्त आश्रवाः प्रोक्तास्तावन्तो हि परिश्रवाः॥ 130 // | हेतुत्वमिति-एते हिंसादयादयः परपर्यायाः। एवेति निश्चयेन / हेतुत्वं जवमोदयोः कार्यकारणजावत्वं / न प्रतिपद्यन्ते न स्वीकुर्वन्ति / कुतः 1 यतः नियमास्पृशो नियम नियतनावं हिंसाया जवनमाश्रव एव अहिंसानवनं च संवर एवेत्येवं निश्चिताश्रवसंवरस्वरूपं न स्पृशन्ति न प्राप्नुवन्तीति नियमास्पृशः। कुतः 1 हि यस्मात् श्रीमदाचाराने | यावन्तो यत्परिमाणा यत्स्वरूपाश्च श्राश्रवाः कर्मादानहेतवः प्रोक्ताः सन्ति / तावन्तः संख्याया न्यूनाधिकत्वपरिहारेण |तावत्परिमाणा एव तत्स्वरूपा एव च परिश्रवाः कर्मपरिक्षपणोपायाः प्रोकाः सन्ति / तस्माये श्राश्रवास्त एव संवरत्वेन सिधा जवन्त्यतो नियमास्पृश इत्यर्थः॥ 130 // उक्तार्थमेव स्पष्टीकरोतितस्मादनियतं रूपं बाह्यहेतुषु सर्वथा। नियतौ जाववैचित्र्यादात्मैवाश्रवसंवरौ // 13 // तस्मादिति-तस्मात् पूर्वोक्तप्रकारात् / वाह्यहेतुषु हिंसादयादिकेषु / सर्वथा सर्वप्रकारेण / अनियतं संख्यास्वरूप-18|॥१५॥ नियतपरिमाणरहितं / रूपमाश्रवसंवरयोः कारणं स्यात् परस्परमितरस्येतरत्वेन संजवनान्नियतं न भवति / तथा नाववै

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516