Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ अध्यात्म- पुष्पाणि तैः / पूर्णो व्याप्तः / तत्त्वज्ञानफलः तत्त्वज्ञानानि वास्तविकवस्तुज्ञानानि तद्रूपाणि फलानि यस्मिन् सः / स्याहा षष्ठः प्रबं. सार: दकल्पद्रुमोऽनेकान्तवादकहपवृक्षः जिनागमः / सदा सर्वकालं / विजयते विशेषेण जयवानस्ति / किविशिष्टोऽसौ ? एतसटीका स्मात् स्याहादकपद्रुमात् / पतितः क्षरितैः। श्रनिमतैः सर्वस्य रुचितैः जिनोक्ताजनश्रुत्या गृहीतैः / अध्यात्मवार्ताल वैरध्यात्मवृत्तान्तखेशैः। प्रवादकुसुमैरुत्कृष्टवस्तुवादपुष्पैः / षड्दर्शनारामनुः षड्दर्शनानि बौघसांख्यकणादाक्षपाद॥१२॥ जैमिनिबार्हस्पत्यानि तान्येवारामजूः क्रीमावनजमी सा। जूयःसौरनमतिशयेन सुगन्धं / उघमति मुञ्चतीत्यर्थः॥१॥ अयोन्नतजावत्वेन मेरूपमया स्तौतिचित्रोत्सर्गशुजापवादरचनासानुश्रियालंकृतः श्रमानन्दनचन्दनामनिनप्रझोलसत्सौरजः। ब्राम्यग्निः परदर्शनग्रहगणैरासेव्यमानः सदा तर्कस्वर्ण शिलोछूितो विजयते जैनागमो मन्दर॥रएएs चित्रेति-चित्रोत्सर्गशुजापवादरचनासानुश्रियालंकृतः चित्रा नानाविधा उत्सर्गाः सामान्यसनातनाः धर्मव्यवहाराः शुजा निरवद्या अपवादाश्च कारणविशेषे सेवनीया धर्मव्यवहारास्तेषां या रचना वाग्विन्यासस्तद्रूपाणि सानूनि शिखराणि तेषां या श्रीः शोना तया अलंकृतः शृंगारविराजितः / श्रधानन्दनचन्दनदुमनिजप्रझोनसत्सौरजः श्रधा जिन-1 3 // 20 // 6 वचनास्तिक्यं सैव नन्दनं नन्दनवनं तस्मिन् चन्दनदुमनिना चन्दनतरुसदृशी प्रज्ञा सुबुधिस्तस्याः सकाशाउखसत्प्रसरत् सौरनं सुवासनापरिमलजरो यस्मिन् सः। ब्राम्यभिज्रमणशीलैः / परदर्शनग्रहगणैः पराणि जैनव्यतिरिक्तानि दर्श HEALSACCASSACREDGEOGAOCTOG+

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516