Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 480
________________ श्रध्यात्मसारः सटीका // 23 // ॥अथ सप्तमः प्रबन्धः॥ सप्तम प्रक षष्ठः प्रवन्धो व्याख्यातः। अथ सप्तमः प्रारज्यते / अस्य च पूर्वेण सहायमनिसंबन्धः-अनन्तरप्रबन्धे यात्मविनिश्चय उक्तः तघतामनुजवो भवतीत्यत इहानुनवः प्रोच्यत इत्यनेनाजिसंबन्धेनायातस्यास्यायमादिमः श्लोकःशास्त्रोपदर्शितदिशा गलितासदहकषायकलुषाणाम्।प्रियमनुनवैकवेद्यं रहस्यमाविर्जवति किमपि॥॥| | शास्त्रेति-शास्त्रोपदर्शितदिशा शास्त्रेण जिनागमेनोपदर्शिता प्रकाशिता या दिक प्रवर्तनविधिरूपमार्गस्तया हेतु|जूतया / गलितासगृहकषायकलुषाणां गलिता अपनष्टा असदृग्रहाः कदाग्रहाः कषायाश्च क्रोधाद्यास्तैः कलुषा मलिना हृदयमलधारिण इति जावप्रधाननिर्देशान्मालिन्यं येषां तेषां / अनुलवैकवेद्यं अनुनवोऽत्रान्तयथार्थवस्तुस्वरूपग्राहिप्रमा जं ज्ञानं तेनैवैकमपितीयं वेद्यं विज्ञेयं / प्रियमनीष्टं / किमपि वक्तुमशक्यं अजिन / रहस्य मोहिजनेच्यो गोप्यः परमार्थः। आविर्जवति प्रकटीजवतीत्यर्थः॥१॥ किं तदित्याहप्रथमान्यास विलासादाविर्जूयैव यत् क्षणालीनम् / चञ्चत्तरुणी विज्रमसममुत्तरलं मनः कुरुते // 2 // // 3 // हा प्रथमेति-यत् योगिप्रियं रहस्यं / प्रश्रमान्यासवितासात् प्रथमः प्रारंजरूपः प्राथमिकोऽन्यासोऽध्यात्मजावस्य पुनः पुनरासेवनं तस्य यो विलासो रमणप्रकारस्तस्मात् / श्राविय प्रकटीजूय / कणादेव स्वरूपकालादेव / खीनं मन्नं / चञ्चः

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516