Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ सप्तमःप्रबं. श्रध्यात्मसार: सटीकः // 23 // पुनर्बहिरात्मादिनेदैः श्लोकपञ्चकेन फलमेवाहवाह्यात्मनोऽधिकारःशान्तहृदामन्तरात्मनां न स्यात्। परमात्मानुध्येयः सन्निहितो ध्यानतो जवति॥२०॥ बाह्यात्मन इति-शान्तहृदां उपशमवृत्तियुक्तमनसां / अन्तरात्मनां निर्गतदेहादिप्रतिबन्धसाक्षिधरत्वमात्रवृत्तीनां / बाह्यात्मनो बाह्यानामात्मनो जिन्ना ये देहेन्जियादयः पदार्थास्तानात्मबुद्ध्या स्वकीयत्वेन गृह्णाति य श्रात्मा स तथा तस्य / अधिकारो व्यापारः। न स्यान्न जायते / बहिरात्मनिवृत्तिरेवात्र फलमित्यर्थः / तथा अनुध्येयः स्मरणोपयोगेन मनस्यासक्तः। परमात्मा शुक्रब्रह्मचैतन्यमूर्तिः / ध्यानतो निरन्तरैकाग्रचिन्तनतः / संनिहितः समीपवती / जवति जायते इति वितीयफलमित्यर्थः॥२०॥ कायादिर्बहिरात्मा तदधिष्ठातान्तरात्मतामेति। गतनिःशेषोपाधिः परमात्मा कीर्तितस्तज्ज्ञैः // 21 // __ कायादिरिति-कायादिरात्मबुद्ध्या गृहीतदेहादिः / बहिरात्मा प्रोक्तरूपो जवति / तदधिष्ठाता तेषां कायादीनां योऽधिष्ठाता कृताकृतदर्शक एव सः / अन्तरात्मतां पूर्वोक्तरूपतां / एति प्राप्नोति / गतनिःशेषोपाधिर्गतोऽपनष्टः पृथग्जूतो निःशेषः समग्र उपाधिः कर्मजो विजावो यस्मात् सः / परमात्मा परब्रह्म / तरात्मजेदविनिः / कीर्तितः। कथित इत्यर्थः // 1 // विषयकषायावेशस्तत्वाश्रका गुणेषु च शेषः / आत्माज्ञानं च यदा बाह्मात्मा स्यात्तदा व्यक्तः // 5 // CASAAR4-RSAX | // 13 //

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516