Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 502
________________ सप्तमःप्रबं. अध्यात्म- 18 तासामर्थस्य स्फुरणात् / निःसारता प्राकृतरूपतां / मेनिरे किमस्त्यासु इत्येवं प्रमाणयेयुः। गंजीरार्थसमर्थने सूक्ष्मजावसारः रचनाघारा कथने / काठिन्यदोषं मुर्गमत्वेनासां निरुपयोगित्वमेवास्तीति दूषणं / ददत्तवन्तः। तत्तस्मात्कारणात् खसटीकः सानां मनोरंजकः / कः किमनिधानः / गुणोऽस्तु कवित्वादिरूपप्राणिधर्मो नवतु। च पुनः। कः सुराचार्यादिकः। // 24 // सुकविः कुशलशास्त्रकर्ताऽस्तु ? / तथा कि काव्यं किंस्वरूपा कविक्रिया धर्मादिप्रतिपादकवाक्यरचनाऽस्तु ? इत्यादिका प्रोक्तरूपां सर्वत्र दोषान्वेषणप्रवणां स्थित्युवेदमतिं जगद्व्यवस्थोत्थापनकारिणी बुद्धिं / सतां सजनानां / नियताः सत|तपरंपराशुकाः / व्यवस्थाः सौजन्यस्थितयः / दृष्टा विलोकिताः सत्यः। हरन्ति निवारयन्तीत्यर्थः॥४॥ सदृष्टान्तं खलसजानयोः परिणतिवैषम्यं दर्शयतिअध्यात्मामृतवर्षिणीमपि कथामापीय सन्तः सुखं गाहन्ते विषमुनिरन्ति तु खला वैषम्यमेतत्कुतः / / नेदं वातमिन्दीधितिपिवाःप्रीताश्चकोरा भृशं किं न स्युर्बत चक्रवाकतरुणास्त्वत्यन्तखेदातुराः५० | अध्यात्मेति-सन्तः सत्पुरुषाः / अध्यात्मामृतवर्षिणी आत्मनावं रागषमोहहिंसाविषयकषायादिपरिहारमाश्रित्य कथने प्रवर्तनमध्यात्म तदेवामृतं जन्मादिरोगापहारिणी सुधा तस्य वर्षिणी वृष्टिरूपा या तां / कयां शास्त्रनिवधर्मवार्ता / थापीय आ समन्तात् पानं कृत्वाऽत्यादरेण श्रुत्वेति यावत् / सुखमानंदं / गाहन्ते प्राप्नुवन्ति / तु पुनः / तामपिकथां श्रुत्वा / खला उर्जनाः। विषं दोषोच्चारणरूपस्वपरसंतापहेतुहालाहलं / उजिरन्ति उघमन्ति / एतत्पूर्वोक्तं / वैपम्यं विषमस्य जावो वैषम्यं एकस्मिन् कार्ये वैपरीत्यं / कुतः कस्मात् जातं / वाऽथवा / इदं प्रत्यक्षोकं तयोर्वैषम्यं / CAMERASA // 24 //

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516