Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 501
________________ तथा / कोपाज्वलन् कोपो गुणधेषस्तेन श्रा समन्ताज्ज्वखन वाग्ज्वाखां मुश्चन् / जिह्वाहिः जिह्वा रसना सैवाहिः सर्पः। दगुणिनां गुणाः सन्ति येषां तेषां / कं किमाख्येयं / बालं प्रवर्धमानतरुणं / गुणं शानित्वादिकं / क्षयं विनाशं / न प्राप-14 येत्, अपि तु सर्वमपि क्षयं प्रापयेदित्यर्थः / परं तु चेद्यदि / शास्त्रार्थोपनिषदिदां शास्त्रैरागमादिग्रन्थैर्वाच्या येऽर्था आत्मस्वरूपादिपदार्थास्तेषामुपनिषत्सारांशस्तां विदन्ति यथार्थतया जानन्ति ये तेषां / शुजहृदां शुभं परोपकारादिकड्यापाशयनृत् हन्मानसं येषां तेषां। कारुण्यपुण्यप्रथा कृपानावमयी पवित्रख्यातिः / प्रबलप्रजावजवनं महामहिमगृहं तद्रूपा / दिव्यौषधी दिव्या मनोहराऽलौकिका ओषधी विषापहारिषव्यं / सन्निधौ समीपे / न स्यान्न नवेत्तदेत्यर्थः॥४॥ श्रथ स्थित्युछेदमत्यपहारिगुणं स्तौति उत्तानार्थ गिरां खतोप्यवगमानिःसारतां मेनिरे गंजीरार्थसमर्थने बत खलाः काठिन्यदोषं दधुः। तत्को नाम गुणोऽस्तु कश्च सुकविः किं काव्यमित्यादिकां स्थित्युछेदमतिं हरन्ति नियता दृष्टा व्यवस्थाः सताम् // 4 // उत्तानेति-बतेति खेदे अहो कष्टं / खला उर्जनाः। उत्तानार्थगिरां उत्तानाः सुगमत्वेन प्रकटा अर्था अनिधेया। यासां गिरां पद्यादिरचनात्मकानां कविवाणीनां तासां / स्वतोऽपि स्वबुद्धिसामर्थ्यतोऽपि / अवगमात्सुखबोधरूपत्वेन

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516