Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ थध्यात्म सारः सटीका // 246 // -SCREMACARRRRRIAGRAM र्शितनिम्नोन्नतप्रदेश निर्माणवत् / तेषां प्रोक्तलक्षणवतां / कृतधियां निपुणपंडितानां / इतोऽस्माद्न्यात् / महानतिप्रौढः। सप्तमःप्रवं उत्सव आनन्दमहः / अस्तु जवत्वित्यर्थः॥५१॥ अस्मात्तेषां कुतो नानन्द श्त्याहपूर्णाध्यात्मपदार्थसार्थघटना चेतश्चमत्कारिणी मोहबन्नदृशां नवेत्तनुधियां नो पंमितानामिव / काकुव्याकुलकामगर्वगहनप्रोदामवाक्चातुरी कामिन्याःप्रसनं प्रमोदयति न ग्राम्यान् विदग्धानिव 55 है पूर्णेति-पूर्णाध्यात्मपदार्थसार्थघटना पूर्णाऽन्यूनाऽध्यात्मरूपा आत्मनो ब्रह्मस्वरूपाश्रिता इति यावत् ये पदार्था ना. वास्तेषां सार्थाः समूहास्तैस्तन्मयी वा या घटना ग्रन्थरचना सा। पंमितानामिव सूक्ष्मजावविदिषामिव / मोहबन्नदृशां मोहोदयेनाबादितविवेकनयनानां / तनुधियां स्वरूपबुद्धिधनानां / चेतश्चमत्कारिणी मनसः प्रमोदाश्चर्योत्पादकारिणी। नो नैव / नवेजायते / दृष्टान्तमाह-यथा कामिन्याः सुरूपा यौवनवती कामिनी स्त्री तस्याः काकुव्याकुलकामगर्वगहनप्रोदामवाक्चातुरी काकुर्हास्यविनोदान्यार्थवक्रोक्त्यादिस्तया व्याकुला व्याप्ता, सा चासौ कामगर्वेण काममदेन // 46 // गहना संकीर्णा च, सा चासौ प्रोद्दामाऽतिप्रबला च, एतादृशी या वाक्चातुरी वचनविलासकला। विदग्धानिव कामकलासु विचक्षणजनानिव / ग्राम्यान् ग्रामवासिपशुपायान् / प्रसन्नमतिशयेन स्वरूपधीबलाघा / न नैव / प्रमोदयति | प्राप्तप्रदर्षान् करोतीत्यर्थः॥ 5 //

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516