Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 506
________________ सप्तम प्रबं. अध्यात्मसारः सटीका // 24 // कारज्ञानादयो धर्मास्तेषां निधयो निवासस्थाननूतास्तान् / सजनान् सत्पुरुषान् / वयं नमामो नमस्कुर्म इत्यर्थः // 53 // अथास्मात्सजनानां प्रमोदो पुजनानां च त्रासो नविष्यतीति चित्रार्थमाह पायोदः पद्यबन्धैर्विपुलरसनरं वर्षति ग्रंथकर्ता प्रेम्णां पूरैस्तु चेतःसर इह सुहृदां प्लाव्यते वेगवन्निः / त्रुट्यन्ति खान्तबन्धाः पुनरसमगुणवेषिणां उर्जनानां चित्रं जावनेत्रात्प्रणयरसवशान्निःसरत्यश्रुनीरम् // 55 // पाथोद इति-ग्रन्धकर्ता कविजनः / तद्रूपः पाथोदो मेघः। पद्यबन्धैः पद्यानि चतुश्चरणात्मकानि वृत्तानि सन्ति येषु तेषां ये बन्धा रचनाप्रकारास्तैः / मेघपदे तु धारागतिसमूहबन्धैः। विपुलरसन्नरं विपुलो विस्तीर्णः रसः शान्तर सादिर्जलं च तस्य जरो राशिस्तं / वर्षति निरन्तरधाराप्रवाहैर्मुश्चति / तु पुनः। सुहृदां शोजनहृदयपरिणतिवतां / चेत:|| सरोमनःसरोवरः।इह मेघवृष्टौ / वेगवनिः वेगो न्यायः प्रवाहश्च विद्यते येषां तैः। प्रेम्णां प्रेमाणि प्रियत्नावाः स्नेहाश्च तेषां। पूरैः वृधिमत्प्रवाहैः / प्लाव्यते पालिबन्धोपरि यावत् जलप्रवाहैः पूर्यते / पुनर्जूयोऽग्रे शृणु-असमगुणवेषिणामसमोsसाधारणोऽत्युत्कटत्वात् गुणेषु षो मत्सरो येषां तेषां / उर्जनानां खलानां / स्वान्तबन्धा हृदयकपाटसन्धिवेष्टनानि / ARRRRRRRRॐ // 24 //

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516