Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ OREC अतो विशिष्टानेव स्तौति स्नात्वा सिद्धान्तकुंडे विधुकर विशदाध्यात्मपानीयपूरैस्तापं संसारफुःखं कलिकलुषमलं लोजतृष्णां च हित्वा / जाता ये शुफरूपाः शमदमशुचिताचन्दनालिप्तगात्राः शीलालंकारसाराः सकलगुणनिधीन सङानांस्तान्नमामः // 53 // स्नात्वेति-ये वक्ष्यमाणगुणसंदोहनृतः / सिद्धान्तकुंके जिनागमरूपजलाशये / विधुकरविशदाध्यात्मपानीयपूरैः विधुश्चन्छस्तस्य ये कराः किरणराशयस्तेन्योऽपि विशदान्यतिविमलानि यान्यध्यात्मनावरूपाणि पानीयानि जलानि तेषां पूरैः प्रवाहैः / स्वात्वा मकानं कृत्वा / संसारमुःखं जवपरित्रमणजन्यक्लेशं / तथा तापं विषयपिपासादिसंतापं / हित्वा परिहृत्य / च पुनः / कलिकलुषमलं कलिर्विवादः कलुषं च पापं तद्रूपो यो मखः कालिमा तं / लोनतृष्णां च खोजगृधि च / हित्वा त्यक्त्वा / शुद्धरूपा विमलात्मस्वरूपाः / तथा शमदमशुचिताचन्दनालिप्तगात्राः शमः शान्तपरिणतिर्दम|श्चेन्जियगणजयः शुचिता च व्रतधर्मे निष्कलंकता तद्रूपं यच्चन्दनं श्रीखंवस्तेन श्रा समन्तात् लिप्तं विलेपितं गात्रं शरीरं यैस्ते / तथा शीलालंकारसाराः शीलं ब्रह्मचर्य तद्रूपो योऽलंकारः किरीटकुंमलादिस्फारभंगारस्तेन साराः प्रधानाः / एतादृशा जाताः संपन्नाः / तान् पूर्वोक्तगुणविशिष्टान् / सकलगुणनिधीन सकलाः समस्ता ये गुणाः परोप ASALONG

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516