Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ नानियतं रक्षा रक्षणं मुषणं च, पिधानमाबादनमुदश्चनं वा, ते अनियतं अनेकशः बन्धनं गेटनं च पुनः पुनः कुर्वन् / स्मितेन प्रमोदविकाशास्येन / अतितरामतिशयेन / मोदते हर्षप्रकर्ष लजत इत्यर्थः // 26 // अथ कविजनं यथा सजनखलावुपकुरुतस्तथाह निष्पाद्य श्लोककुंनं निपुणनयमृदा कुंनकाराः कवीन्दा दाढ्यं चारोप्य तस्मिन् किमपि परिचयात्सत्परीक्षार्कनासाम् / पक्कं कुर्वन्ति बाढं गुणहरणमतिप्रज्वलद्दोषदृष्टि ज्वालामालाकराले खलजनवचनज्वालजिह्वे निवेश्य // // निष्पाद्येति-कुंजकाराः कुलालशिल्पकारिणः / तद्रूपाः कवीन्त्राः कवीश्वराः। निपुणनयमृदा निपुणो यथार्थनावदर्शी स्याहादरूपो नयः सापेक्षवस्तुधर्मवादो न्यायो वा स एव मृन्मृत्तिका तया / श्लोककुंनं श्लोका नानालन्दोमयप द्यबन्धरचनास्त एव कुंनो घटजातिसमूहस्तं निष्पाद्य नवीनमुत्पाद्य / तस्मिन् श्लोककुंजवृन्दे / सत्परीक्षार्कनासां सत्पपारीक्षा सनिः परीक्षणं गुणदोषयोरवधारणं सैवार्कः सूर्यस्तस्य ये जास श्रातपराशयस्तासां मध्ये / किमपि किश्चिदपि / दाय काठिन्यं / आरोप्य समुत्पाद्य / गुणहरणमतिप्रज्वलद्दोषदृष्टिज्वालामालाकराले गुणाः सन्नावललितपदसंदर्नादयस्तेषां हरणं श्राबादनं करोति या मतिर्बुधिस्तया ज्वलन्त्यूर्ध्वशिखाप्रज्वलमाना दोषदृष्टिर्दोषदृक् तया ज्वालानामग्नि

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516