Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 508
________________ अध्यात्म-18 कैलासशैखादयस्तारास्तारामंमलं कैलासश्च मेरुः तदादयः / इह सतां यशादीरसिंधौ / वीचिविठोजलीखामूर्ध्वमुबलत्तर सप्तमःप्रबं. सारः गलीखां शोनां / दधते धारयन्तीत्यर्थः॥ 55 // सटीका पुनः प्रकारान्तरेण यशश्चमत्कारमेवाह॥४ // काव्यं दृष्ट्वा कवीनां हृतममृतमिति स्वःसदां पानशंकी खेदं धत्ते तु मूर्धा मृतरहृदयः सङानो व्याधुतेन / ज्ञात्वा सर्वोपनोग्यं प्रसृमरमथ तत्कीर्तिपीयूषपूरं नित्यं रदापिधाना नियतमतितरां मोदते च स्मितेन // 56 // काव्यमिति-मृतरहृदयो मृतरं कृपारसात्वेिन कोमलतरं हृदयं मनो यस्य सः / सजनः सत्पुरुषः / कवीनां शास्त्रकर्तृणां / काव्यं कविकर्म रचनामिति यावत् / दृष्ट्वा विलोक्य / स्वःसदां स्वर्गिणां / अमृतं सुधा / हृतममुना चौर्येण गृहीतं / इत्येवं / पानशंकी पानार्थ रक्षणार्थ वा शंका वितर्को जातोऽस्येति पानशंकी सन् / व्याधुतेन कपि-8 | तेन / मूर्धा मस्तकेन / खेदं श्रान्ति / धत्ते स्वीकरोति, कविकलायाः सीमा श्रागतेति मन्यत इति जावः / तुः संजावने। अत्यनन्तरं / तत्कीर्तिपीयूषपूरं तस्य कविकाव्यस्य कीर्तिर्यशोवादः सैव पीयूषपूरोऽमृतप्रवाहस्तं, सर्वोपत्नोग्यं सर्व ॥श्वना प्राषिगणस्योपकारहेतुर्नविष्यतीति तत्कीर्तनामृतपूरं / प्रसूमरं प्रसरणशील / ज्ञात्वाऽवबुध्य / नित्यं सर्वदा / रक्षापिधा CCASIOSCORCHES

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516