Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 507
________________ +CRACARACCRACY त्रुट्यन्ते जिद्यन्ते / नावनेत्रात् परमार्थविदृग्युग्मात् / प्रणयरसवशात् प्रेमरसाधीनत्वात् / अश्रुनीर प्रेमाश्रुजखं / निःसरति निर्गतीति / चित्रमाश्चर्यमित्यर्थः॥ 54 // अथ सतां यशसश्चमत्कारं दर्शयति उद्दामग्रन्थानावप्रथननवयशःसंचयः सत्कवीनां हीराब्धिर्मथ्यते यः सहृदयविबुधैर्मेरुणा वर्णनेन / एतडिंभीरपिंकी नवति विधुरुचेर्मएमलं विग्रुषस्ता स्ताराकैलासशैलादय इह दधते वीचिविदोनलीलाम् // 55 // उद्दामेति-सत्कवीनां सन्तः समीचीना धर्मप्रधानाः कवयो ग्रन्थकर्तारस्तेषां / उद्दामग्रन्थनावप्रथननवयशःसंचयः / उद्दामोऽत्युग्रो अन्यन्नावप्रथनजवो ग्रन्थाः सन्बास्त्राणि तेषां ये जावाः सदास्तेषां यत्प्रथनं प्रख्यातकरणं तेन जवः समुत्पन्नो यशःसञ्चयो यशसां वृधिपूरः सः। यःप्रोक्तलक्षणःदीराब्धिपुग्धसमुषःसः सहृदयविबुधैः सह हृदयेन विवेकेन वर्तन्ते ये ते सहृदयाः पंमितास्त एव विबुधा देवास्तैः / वर्णनेन तशुणकीर्तनरूपेण / मेरुणा मन्याचखेन / मथ्यते विखोज्यते / तन्नवा एतडिंमीरपिंकी एषा प्रत्यक्षतया दृश्यमाना मिमीरपिंकी फेनराशिः। विधुरुचेश्चन्छकिरणसमूहस्य। मम्खं बिंब सर्वतो वृत्तमिति यावत् / नवति जायते / ताः सुदूरतरमुखिताः / विप्नुष उच्चरणवध्नेरूख़बटाः / तारा

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516