Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 513
________________ समुजस्तस्मात् / पतितजलनरैः पतिताःप्रवाहरूपेण करिता ये जलनरा यशोविस्ताररूपजलराशयस्तैः / दाखितो म-1 जितः सन् / शैत्यं शीतलत्वं / एति प्रतिदिनं प्राप्नोति / ते पूर्वोक्तकीर्तिनाजः / सजनवातधुर्याः सत्पुरुषचक्रे मुख्याः प्रधाना इति यावत् / मुनीन्त्रा मुनीश्वराः / नयविजयबुधा नयविजयानिधानाः पंमितशिरोमणयः / त्राजन्ते स्वयशसा शोजन्त इत्यर्थः॥६॥ अर्थतत्प्रकरणं निगमयतिचक्रे प्रकरणमेतत्तत्पदसेवापरो यशोविजयः। अध्यात्मधृतरुचीनामिदमानन्दावहं भवतु // 1 // ।इति सझनस्तुत्यधिकारः। // इति श्रीमहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपंमितश्रीलानविजयगणिशिष्यमुख्यपंमितश्रीजी तविजयगणिसतीर्थ्यमुख्यपंमितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पंमितश्रीपद्मविजयग_ पिसहोदरेण पंमितश्रीयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे सप्तमः प्रबन्धः॥ चक्र इति-तत्पादसेवापरस्तेषां नयविजयबुधानां पादयोश्चरणयोः सेवा पर्युपासना तस्यां परस्तत्परः सोद्यम इति यावत् / यशोविजयो यशोविजयानिधानो विनेयः। एतदध्यात्मसाराख्यं प्रकरणं ग्रन्थं / चक्रे निर्मितवान् / इदं प्रकरणं / अध्यात्मधृतरुचीनां ग्रन्थारंनादारभ्य समाप्तिं यावत् पूर्वोक्तेऽध्यात्मविषये धृता निवेशिता रुचिः श्रधा प्रीतिर्वा यैस्तेषां / आनन्दावहं श्रानन्दः स्वानाविकपरमाहादस्तं वहतीत्यानन्दावहं / नवतु समस्त्वित्यर्थः // 61 // RECRCHCECACALCARE

Loading...

Page Navigation
1 ... 511 512 513 514 515 516