Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 503
________________ अनुतमाश्चर्यकरं / न नैवास्ति / कुतः 1 यतः इन्दीधितिपिबा इन्जुश्चन्नस्तस्य दीधितयः किरणास्ताः पिबन्तीति तादृशाः। चकोराश्चकोरपक्षिणः। शमत्यर्थ / प्रीताः प्रीति प्राप्ताः स्युः / तथापि बतेति खेदे / चक्रवाकतरुणा रथाङ्गपदियुवानः / अत्यन्तमतिशयेन / खेदातुराश्चन्मोदये स्वस्य वियोगकर्तृत्वदोषमारोप्य संतापपूर्णाः। किं न स्युः ? अपि तुजवन्त्येवेत्यर्थः॥ 10 // अथास्यां कृतौ प्राज्ञानामेवोत्सवोऽस्तीत्याहकिञ्चित्साम्यमवेदय ये विदधते काचेन्जनीलानिदां तेषां न प्रमदावहा तनुधियां गूढा कवीनां कृतिः।। ये जानन्ति विशेषमप्यविषमे रेखोपरेखांशतो वस्तुन्यस्तु सतामितः कृतधियां तेषां महानुत्सवः 5115 | किश्चिदिति-ये केचिदनिर्दिष्टनामधेयाः / किञ्चिवर्णाकृत्यादिना / साम्यं सादृश्यं / अवेदय विलोक्य / काचेन्जनी-18 खालिदा काचो मृत्तिकाविकारो मणिविशेषो वा, इन्धनीलं वैडूर्यरलं, तयोर्वर्णसादृश्येन जिद्यतेऽनयेति निदा नेदकारणं न निदा अनिदा त ऐक्यमिति यावत् / विदधते कुर्वन्ति / तेषामविशेषज्ञानां / तनुधियां स्वरूपबुद्धीनां जनानां / |कवीनां ग्रन्थकाराणां संबन्धिनी / गूढार्थगहनाकृतिः सूक्ष्म नावनृता पद्यादिरचना / प्रमदावहा प्रमोदप्रापिका / न नैव नवति / ये प्राझाः / अविषमेऽपि सदृशेऽपि / वस्तुनि पदार्थे / रेखोपरेखांशतो रेखा मात्रा, तस्या अंश नपरेखाऽर्ध-IX मात्रादिः तस्या अपि अंशो खेशस्तावन्मात्रजेदादपि / विशेष वस्त्वन्तरं / जानन्ति विदन्ति, समरूपेऽपि चित्रकृत्पद-3

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516