Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 500
________________ श्रध्यात्म सार: सटीक: // 24 // करोतीति विः सरखान् करोतीत्यर्थः। तेषां ग्रन्थानां / प्रथां ख्याति / सजानाः सत्पुरुषाः। कृपाकटाक्खहरीलावण्यतः सप्तमःप्रबं. है कृपा परानुग्रहबुधिस्तद्रूपेण कटादेव सविनोददृष्टिलदयेणोडखिता या खहरी बोधतरंगावली तया जनितं यज्ञावण्यं प्रेम सौन्दर्य तस्मात् / आतन्वन्ति था समन्तात् विस्तारयन्ति / कथं ? यथा चित्रा प्रमोददा / मधुश्रीः वसन्तर्षिः शोजा वा। माकन्दपुममञ्जरी आवतरुशिखावक्षरीं / वितनुते समुत्पादयति / ततस्तदनन्तरं / पुस्कोकिलाः पुमांसश्च ते कोकिखाश्चेति पिकपक्षिणः / पञ्चमचमत्कारेण पञ्चमस्वरेण मनोहरकुहुकारेण / सौलाग्यं सर्वजनप्रियत्वं / प्रथयन्ति प्रख्यापयन्ति, तथेत्यर्थः॥७॥ उर्जनजिह्वानुजङ्गापदक सञ्जानप्रनावं स्तौति दोषोझेख विषः खलानन बिलाजुत्थाय कोपाज्वलन् जिह्वाहिर्ननु के गुणं न गुणिनां बालं दयं प्रापयेत् / न स्याचेत्प्रबलप्रनावनवनं दिव्यौषधी सन्निधौ शास्त्रार्थोपनिषदिदां शुजहृदां कारुण्यपुण्यप्रथा // 4 // दोषेति-ननु इति कोमसामंत्रणेलो नव्य / अयं खलाननबिलात् खला उर्जनास्तेषां यदाननं मुखं तदेव बिलं रन्ध्र तस्मात् / उत्थाय निर्गत्य / दोषोलेखविषो दोषो गुणेषु दोषारोपस्तस्य य उल्लेख उच्चारः स एव विषं हालाहलं यस्य सर COMSEECHECCAMSAMASHA

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516