Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 498
________________ सप्तमःप्रबं. अध्यात्मसारः सटीकः // 243 // कार्येषु / श्रागमः सिद्धान्तोक्तिः। पुरस्कार्यों निखिलमोक्षसाधनेष्वऽग्रे ध्येयः तदनुसारेण प्रवर्तितव्यमिति यावत् / तथा कुविकल्पा अशुजमनोरथाः / त्यक्तव्याः परिहरणीयाः। च पुनः / वृषानुवृत्त्या वृधपुरुषपरंपरानुसारेण / स्थेयं स्थातव्यं प्रवर्तितव्यमित्यर्थः॥ 4 // साक्षात्कार्य तत्त्वं चिद्रूपानन्दमेरै व्यम् / हितकारी ज्ञानवतामनुजववेद्यः प्रकारोऽयम् // 45 // ॥श्त्यनुजवाधिकारः॥ साक्षादिति-तथा तत्त्वमात्मादिवस्तुसनावः / साक्षात् स्वबुधेः प्रत्यक्ष् / कार्य कर्तव्यं / तया चिदानन्दमेऽरैः चिदात्मा तदीयो य आनन्द आहादस्तेन मेराः पुष्टाः पूर्णा वा तैस्तथाविधैः / नाव्यं नवितव्यं / अयं शिक्षानुक्रमत उक्तः / अनुजववेद्योऽनुलवेन साक्षाच्चक्षुःश्रवणमनोज्ञानेन वेद्यो ज्ञेयः। प्रकार श्रात्मस्वरूपसादृश्यप्रवर्तनं / ज्ञानवतां यथार्थज्ञानशालिनां / हितकारी शुलेष्टसिधिकारी मंगलकारी वा वर्तत इत्यर्थः // 45 // ॥श्त्यनुनवाधिकारः॥ पूर्वोक्तगुणप्राप्तोऽनुन्नवी समानान् स्तोतीति सजानस्तुतिमाहयेषां कैरवकेन्दवृन्दशशनृत्कर्पूरशुञा गुणा मालिन्यं व्यपनीय चेतसि नृणां वैशयमातन्वते। सन्तः सन्तु मयि प्रसन्नमनसस्ते केऽपि गौणीकृतखार्था मुख्यपरोपकारविधयोऽत्युल्खंखलैःकिं खलैः॥४६॥ CC%%% // 243 //

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516