Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ शौचं स्थैर्यमदंलो वैराग्यं चात्मनिग्रहः कार्यः। दृश्या जवगतदोषाश्चिन्त्यं देहादिवैरूप्यम् // 4 // | शौचमिति-शुचेर्जावः शौचं व्रतपावित्र्यं / स्थैर्य स्थिरस्य जावः स्थैर्य विपत्सु धैर्य / अदलोऽमायावित्वं / वैराग्यं संसारवासत नविनत्वं / च पुनः। आत्मनिग्रहो मनोजयः। कार्यः कर्तव्यः। नवगतदोषाः संसारे स्थितस्य जीवस्य ये दोषाः जन्ममरणनरकपातादय उपवास्ते / दृश्या हृदयचक्षुषा विलोकनीयाः। च पुनः। देहादिवैरूप्यं देहः शरीरं स श्रादिर्येषां, श्रादिपदाधनयौवनवनितादयो ग्राह्याः, तेषां विरूपस्य जावो वैरूप्यं वैपरीत्यं अन्यथा नवनत्वमिति यावत् / चिन्त्यं ध्येयमित्यर्थः॥४॥ है नतिर्नगवति धार्या सेव्यो देशः सदा विविक्तश्च। स्थातव्यं सम्यक्त्वे विश्वास्यो न प्रमादरिपुः॥४३॥ | नक्तिरिति-नगवति जिनेश्वरे / नक्तिः पूजा बहुमानता च / धार्या हृदि निवेशनीया / च पुनः / सदा सर्वदा विविक्तः स्त्रीपशुक्लीबादिरहितत्वेनैकान्तः। देशः स्थानं / सेव्यःस्थितिकरणेन नजनीयः। तथा सम्यक्त्वे शुधश्रद्धाने / स्थातव्यं सोपयोगेन वर्तनीयं / तथा प्रमादरिपुरवश्यकर्तव्येष्वालस्यरूपः शत्रुः। न नैव / विश्वास्यः प्रत्येतव्यः / निवारणीय इत्यर्थः॥३॥ ध्येयात्मबोधनिष्ठा सर्वत्रैवागमः पुरस्कार्यः / त्यक्तव्याः कुविकल्पाः स्थेयं वृक्षानुवृत्या च // 4 // ध्येयेति-तथा श्रात्मबोधनिष्ठा स्वात्मस्वरूपझानस्य पूर्णता / ध्येया चिन्तनीया। तथा एव निश्चयेन / सर्वत्र सर्व

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516