Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ अध्यात्म-निन्द्यो न कोऽपि लोकः पापिष्ठेष्वपि नवस्थितिश्चिन्त्यापूज्या गुणगरिमाढ्या धार्यों रागो गुणलवेऽपि३एसप्तमःप्रबं. सार: सटीकः निन्द्य इति तथा योगिना / कोऽपि कश्चित् धर्मधीहीनऽर्गतोऽपि / खोको जनः / न नैव / निन्द्यो गर्हितव्यः / तथा पापिष्ठेष्वपि पापप्रियेष्वपि / जवस्थितिः सदा विपर्यासवती संसारव्यवस्था / चिन्त्या समालोच्या। तथा गुणगरि॥२४॥ माझ्या गुणा ज्ञानादयस्तैर्या गरिमा गरिष्ठता तया ये आढ्याः पूर्णास्ते / पूज्या यथोचितपुष्पचन्दनाहारवस्त्राद्यैः सत्का र्याः। तथा गुणसवेऽपि गुणलेशयुतेऽपि प्राणिनि / रागः प्रेम / धार्यः कर्तव्य इत्यर्थः॥ 35 // ग्राह्यं हितमपि बालादालापर्जनस्य न ष्यम् / त्यक्तव्या च पराशा पाशाश्व संगमा ज्ञेयाः॥ ग्राह्यमिति बालादपि शिशुमुखान्निर्गतमपि / हितं हितवचनं / ग्राह्यं स्वीकार्य / तथा उर्जनस्य खखस्य / बालापैनिन्दावचनैः / न नैव / वेष्यं प्रषजावो न कार्यः। तथा पराशा परस्यात्मनो निन्नस्य पुजलादेः सुखस्याशा स्पृहा / त्यक्तव्या त्याज्या / तथा संगमाः संयोगाः। पाशा श्व बन्धनानीव झेया बोद्ध्या इत्यर्थः॥४०॥ स्तुत्या स्मयोन कार्यः कोपोऽपिच निन्दया जनैः कृतया। सेव्या धर्माचार्यास्तत्वं जिज्ञासनीयं च // 4 // _स्तुत्येति तथा स्तुत्या जनकृतस्वगुणस्तुतिं श्रुत्वा / स्मयो गर्वः / न कार्यों न कर्तव्यः / जनैरबुधमानुषैः। कृतया ॥२४शा विहितया। निन्दया हेलनया / कोपः क्रोधोऽपि न कार्यः / तथा धर्माचार्या धर्मोपदेशका गुरवः / सेव्याः पर्युपासनीयाः। च पुनः। तत्त्वं वस्तुसनावः / जिज्ञासनीय तज्ज्ञातुमुद्यमपरेण जाव्यमित्यर्थः॥४१॥ ACCORRECTOR

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516