Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ I सप्तमःप्रबं. अध्यात्मसारः सटीका // 24 // NESAMAY |पदेशनं सत्यप्ररूपणेति यावत् / पुनयः / विपर्ययः पूर्वोक्तादन्यथां / अहितोऽकल्याणः / इत्येवं श्रधानरूपः / अनुन- वसंगतोऽनुजवप्राप्तः / पन्था मार्गोऽस्तीत्यर्थः // 34 // ये त्वनुजवा विनिश्चितमार्गाश्चारित्रपरिणतिघ्रष्टाः। बाह्यक्रिययाचरणानिमानिनो झानिनोऽपि न ते 35 / ये विति-ये केचिदनिर्दिष्टनामानः। अनुजवा विनिश्चितमार्गाः स्वबुद्धिविषये साक्षादनिर्धारितनवनिस्तरणोपायाः। तत एव चारित्रपरिणतिघ्रष्टाः चारित्रपरिणामतः पतिताः / बाह्यक्रियया प्रत्युपेक्षणाहारशुक्ष्यादिविधानेन / चरणानिमानिनो वयं संयमिन इति गर्वप्राप्ताः स्युः। ते पूर्वोक्ताः / ज्ञानिनो वस्तुवेदिनो नेति न स्युः / आत्मशब्दस्याऽर्थमुच्चारयंतोप्यात्मस्वरूपस्याऽशास्तस्याऽनुजवरहितत्वादित्यर्थः / श्रपिशब्दानिष्फल क्रियाकारित्वेन क्रियावन्तोऽपि न स्युरतोऽध्यात्मबाह्या इत्यर्थः॥३५॥ लोकेषु बहिर्बुद्धिषु विगोपकानां वहिःक्रियासु रतिः।श्रद्धां विना न चैताः सतांप्रमाणं यतोऽनिहितम्॥ | लोकेष्विति–बहिर्बुधिषु लिंगक्रियादिपुजलदृष्टिमत्सु / लोकेषु जनेषु / विगोपकानां विदूषकाणां / बहिःक्रियासु | प्रसिद्धरूपासु / रतिरासक्तिःप्रीतिर्वा स्यातच पुनः। एता बहिःक्रियाः / श्रछां विना जिनोते परिपक्वप्रतीति विना / सतां प्रधानसाधुपुरुषाणां / न नैव / प्रमाणं शिवसाधनत्वेन मान्याः स्युः / कुतः ? यतो यस्मात् / श्रनिहितं श्रीहरि-1 नजसूरिणा षोडशके प्रोक्तमित्यर्थः // 36 // टिमत्सु / लोकेषु मां विना जिनोक्त पारहित श्रीहरि | // //

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516