Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ यत्प्रोक्तं तदर्शयतिबालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् / आगमतत्त्वं तु ब्रुधः परीक्षते सर्वयत्नेन // 37 // | बाल इति-बालो बालमतिरक्षः। लिङ्गं लुश्चितशिरोजटामुकुटमंमितादिवेषः प्रत्युपेक्षणादिक्रिया च तत् / पश्यति विलोकयति / उक्तलिङ्गं यत्र विलोकयति तत्र रक्तो नवतीत्यर्थः। तथा मध्यमबुद्धिः स्थूल विषये पंमितः / वृत्तं श्रष्टप्रवचनमातृपरिपालनात्मकचारित्रादिहितप्रवर्तनं विचारयति, तस्मिन् सुन्दरासुन्दरत्वं धर्मादित्वेन धारयति / तु पुनः। बुधः सूझानावग्राही विचक्षणः पुमार / सर्वयत्नेन सर्वोद्यमेन / श्रागमतत्त्वं सदर्थप्रकाशिशास्त्रबोधावगाहित्वं / परी ते दूषितादूषितत्वं विलोकते / अतो बालमध्यमबुद्ध्योः शुधर्ममार्गे प्रवेशाय तयोरनुग्रहार्थाय च ज्ञानिनापि गुरुणा स्वयम् / वेषक्रियाप्रवचनमातृपालनयोः शुक्षा व्यवस्था धार्येत्यर्थः // 37 // श्रथाधिकारसमाप्तिं यावत्कर्तव्यमुपदिशतिनिश्चित्यागमतत्त्वं तस्मात्सृज्य लोकसंझां च / श्रमाविवेकसारं यतितव्यं योगिना नित्यम् // 30 // निश्चित्येति-तस्मात्पूर्वोक्तकारणात् / आगमतत्त्वं सिद्धान्तपरमार्थ / निश्चित्य बहुश्रुतैः स्वानुनवस्मृत्या चावधारयित्वा / च पुनः। खोकसंझा शास्त्रनिरपेक्षखोकरूढिं / उत्सृज्य त्यक्त्वा / श्रधाविवेकसारं श्रधा सर्वोक्त शुशास्तिक्यं, विवेको जीवपुजलस्वन्नावविज्ञावादीनां जिन्नताझानं, तयोः सारः शुद्धिः स्थैर्य च यस्मिन् कर्मणि यथा स्यात्तथा। योगिना मुमुक्षुणा / नित्यं सर्वदा / यतितव्यमुद्यमपरेण नाव्यमित्यर्थः // 30 // लम्राऊAR

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516