Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ - CROCOCA C ***GOSTOSAS ध्येयोऽयं सेव्योऽयं कार्या जक्तिश्च कृतधियाऽस्यैव। अस्मिन् गुरुत्वबुध्या सुतरः संसारसिन्धुरपि // 2 // ध्येय इति-कृतधिया विषा / श्रयमष्टादशसहस्रब्रह्मनाववेत्ता मुनिः। ध्येयो ध्यातव्यः। अयमेव सेव्यः पर्युपासनीयः। च पुनः। अस्यैव ज्ञातुरेव / जक्तिः पूजा / कार्या विधेया। अस्मिन् ज्ञातरि / गुरुत्वबुझ्या गुरोर्जावो गुरुत्वं श्रयमेव मे गुरुजवत्विति बुधिर्मतिः तया / संसारसिन्धुरपि नवोदधिरपि / तर्हि किमन्यो मुष्कर इत्यपिशब्दार्थः / सुतरः सुखेन तरीतुं शक्यो नवतीति सुतरः स्यादित्यर्थः // 20 // पूर्वोक्ताचारधरणे शास्त्रकारः स्वस्यासामर्थ्य दर्शयतिअवलंब्येष्ठायोगं पूर्णाचारासहिष्णवश्च वयम् / नक्त्या परममुनीनां तदीयपदवीमनुसरामः // 2 // अवखंब्येति-चकारः पूर्वोक्तसमुच्चये / वयं यशोविजयानिधानाः। पूर्णाचारासहिष्णवः पूर्णः पूर्वोक्तसमग्रो य श्राचारो मुमुक्षुव्यवहारप्रवृत्तिस्तत्पाखनेऽसहिष्णवोऽसमर्थाः स्मः / तर्हि तत्कथनप्रयासः किमर्थ इति चेवणु-वायोगं श्वा तत्करणश्रवणोपदेशने प्रीतिविषयसंपादनं सैव योगो मोक्षादिहितप्राप्युपायस्तं / अवलंब्य समाश्रित्य / परममुनीनां परमाः सर्वप्रधाना मुनयः प्रोक्तयोगयुतसाधवो जिनेश्वरा वा तेषां / जत्या बहुमानेन / तदीयपदवीं तेषामुपदेशादिरुपपदपंक्ति। अनुसरामोऽनुगाम इत्यर्थः // 2 // अपापि यात्र यतना निर्दना सा शुजानुवन्धकरी ।श्रज्ञानविषव्ययकृहिवेचनं चात्मनावानाम् // 3 // R EAST

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516