Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 489
________________ SECREWARINEERICARX विषयेति यदा यस्मिन् अवस्थाकाले जीवस्य / विषयकषायावेशो विषयाः शब्दादयः, कपायाश्च क्रोधादयः, तेषामुदयजो य आवशोऽतिप्रनूतव्याप्तिः। तत्त्वाश्रधा वीतरागोक्के जीवादितत्त्वेऽनास्था / च पुनः / गुणेषु सम्यक्त्वादिषु तपत्सु च / षोऽप्रीतिः। च पुनः आत्माज्ञानं श्रात्मस्वरूपेऽज्ञानमबोधता / तदा तस्मिन् काखे / बाह्यात्मा बहिरात्मत्वं / व्यक्तः स्पष्टः / स्यान्नवेदित्यर्थः // 22 // तत्त्वश्रझा हानं महाव्रतान्यप्रमादपरता च / मोदजयश्च यदा स्यात्तदान्तरात्मा जवेध्यक्तः // 23 // तत्त्वश्रक्षेति-यदा यस्मिन् काले / तत्त्वश्रया वीतरागोते तत्त्वे श्रद्धाप्रतीतिः / ज्ञानमात्मस्वरूपे बोधः। महाप्रतानि प्राणातिपातविरमणादीनि स्वीकृतानि / श्रप्रमादपरता न प्रमादोऽप्रमादः कर्तव्येष्वेव कर्तव्यबुधिस्तस्मिन् परतोद्यमप्रकर्षता / चः पुनरर्थे सर्वत्र ज्ञेयः। मोहजयो मोहोदयस्य परानवनं / स्यानवेत् / तदा तस्मिन् काखे / अन्तरात्मा प्रोक्तरूपः / व्यक्तः प्रकटो जवेजायेतेत्यर्थः // 23 // झानं केवलसंझंयोगनिरोधः समग्रकर्महतिःसिफिनिवासश्च यदा परमात्मा स्यात्तदाव्यक्तः॥४॥ ज्ञानमिति–यदा यस्मिन् काले / केवलसंई केवलानिधानं ज्ञानं सामान्यविशेषसर्वनावावजासिज्ञानदर्शनयुगलं / योगनिरोधो मनोवाकायव्यापाराणां समग्रनिरोध श्रात्मनि सर्वथाऽसत्ता / समग्रकर्मइतिः सर्वथा कर्मनाशः / च पुनः। सिधिनिवासो मोक्षस्थाने स्थितिः / तदा तस्मिन् काले / परमात्मा प्रोक्तलक्षणः / व्यक्तः प्रकटः। स्यान्नवेदित्यर्थः॥२॥ यात्ममनोगुणवृत्तीवि विच्य यः प्रतिपदं विजानाति / कुशलानुबन्धयुक्तःप्राप्नोति ब्रह्मनूयमसौ // 25 //

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516