Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 490
________________ सप्तमम्प्रबं. अध्यात्म- श्रात्मेति-यो वक्ष्यमाणविवेकयुक्तः। श्रात्ममनोगुणवृत्तीः श्रात्मा च मनश्च तयोर्ये गुणा ज्ञानादयो जमत्वादयश्च सारः ते तेषां या वृत्तयो वर्तनप्रकाराः ताः। प्रतिपदं पदं पदं प्रति, जीवगुणवृत्तिं जीवपदं प्रति, मनोगुणवृत्तिं मनःपदं प्रति / सटीकः विविच्य विजज्य पृथक् पृथक् / विजानाति विशेषेण ज्ञानोपयोगेऽवधारयति / कुशलानुबन्धयुक्तः कुशलो मोक्षस्तस्य / योऽनुबन्धोऽनुयायिता तेन युक्तः समन्वितः / असौ ज्ञानी / ब्रह्मभूयं ब्रह्मत्वम् ब्रह्ममि मुक्तिमिति यावत् / प्रामोति // 23 // खन्नत इत्यर्थः // 25 // ब्रह्मस्थो ब्रह्मको ब्रह्म प्राप्नोति तत्र किंचित्रम्।ब्रह्मविदा वचसापि ब्रह्मविलासाननुजवामः॥२६॥ ब्रह्मस्थ इति-यो ब्रह्मस्थो ब्रह्मणि परमात्मनि तिष्ठति ज्ञानोपयोगेन निवसतीति ब्रह्मस्थः सः / ब्रह्मज्ञो ब्रह्म निर्विकारशुमचैतन्यं जानाति वेत्ति यः सः / ब्रह्म शुमचैतन्यं / प्रामोति लनते / तत्र तस्मिन् / किं चित्रं किमाश्चर्य ? न किमपीत्यर्थः / कुतः१ यतः ब्रह्मविदां ब्रह्म शुमचैतन्यं विदन्ति जानन्ति ये तेषां / वचसापि उपदेशेनापि / ब्रह्मविलासान् चिदानन्दसमुझासान् / अनुलवामो वयं स्वबुद्ध्या साक्षाविद्म इत्यर्थः // 26 // / ब्रह्माध्ययनेषु मतं ब्रह्माष्टादशसहस्रपदलावैः / येनातं तत्पूर्ण योगी स ब्रह्मणः परमः // 27 // ब्रह्माध्ययनेविति-अष्टादशसहस्रपदनावैरष्टादशसहस्रैः संख्येयानि पदानि वाक्यानि तैः प्रोक्का ये जावा आचारप्रकारास्तैः / ब्रह्माध्ययनेषु श्रीमदाचारांगस्याष्टस्वध्ययनेषु / मतं सविस्तरकथितमस्ति / तदाचाररूपब्रह्म येन योगिना।। पूर्ण समग्रंथाप्तं खब्धं / सप्रोक्तलक्षणः / योगी मुमुक्षुब्रह्मणःश्रुतिधरचतुराननतः / परमःप्रकर्षवानस्तीत्यर्थः॥२७॥ // 23 //

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516