Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 486
________________ सप्तमम्प्रचं. अध्यात्मसार सटीक: // 23 // GIRLSRUSSESS ASSES कुतो हेतोराखंबनगवेषणमित्याशंक्याहथालंबनैः प्रशस्तैः प्रायो जावः प्रशस्त एव यतः। इति सालंबनयोगी मनः शुजालंबनं दध्यात् // 15 // | आखंबनैरिति-यतो यस्माघेतोः / प्रशस्तैः शुलैः। बालंबनैराश्रयणीयपदाथैहे तुजूतैः। प्रायो बाहुट्येन / प्रशस्तः श्रेयस्कारी। एव निश्चयेन / जावः परिणामो नवेत् / इत्यस्मातो। सालंबनयोगी सहाखंबनेनेति साखंबनः स चासौ योगी मुनिः / शुजालंबनं प्रोक्तरूपप्रशस्ताखंबनं / मनश्चित्तं / दध्यात् कुर्यादित्यर्थः॥१५॥ शुजालंबनमनसि सति यविशेषकर्तव्यं तदाहसालंबनं दणमपि दणमपि कुर्यान्मनो निरालंबम्।श्त्यनुजवपरिपाकादाकालं स्यानिरालंबम् // 16 // __ सालंबनमिति-क्षणमपि क्षणमात्रमेव / सालंबनं शुन्नाश्रयसमन्वितं / तथा क्षणमपि क्षणमात्रमेव / निरालंबं स्वात्मन्येव व्याप्तं बहिर्विषयवर्जितं / मनो मानसं / कुर्याघारयेत् / इत्यमुना प्रकारेण / अनुलवपरिपाकात् अनुजवनं प्रत्यक्षमिवात्मज्ञानोनवनं तस्य परिपाकः प्रचुररसालतया निःसंशयजवनं तस्मात् / श्राकालं यावजीवं श्रपि / निरालंब बहिरालंबनवर्जितात्मारामं / मनः स्यानवेदित्यर्थः॥१६॥ अथ श्लोकत्रयेण फलमाहथालंब्यैकपदार्थ यदा न किञ्चिद्विचिन्तयेदन्यत्। श्रनुपनतेन्धनवहिवउपशान्तं स्यात्तदा चेतः // 17 // // 13 //

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516