Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ * * सप्तमःप्रबं. अध्यात्मसार: सटीकः // 36 // विक्षिप्त विशेषमाहयोगारंजस्तु जवेरिदिप्ते मनसि जातु सानन्दे / दिते मूढे चास्मिन् व्युत्यानं नवति नियमेन॥॥ योगारंज इति-तुः संजावने / जातु कदाचित् / विक्षिप्ते रक्तविरक्ते मनसस्तृतीयप्रकारे / सानन्दे धर्मप्रेमयुक्ते / मनसि हृदये / योगारंजः समाधिप्राप्त्युपायस्य प्रारंजः / नवेजायेत इति संजाव्यते / च पुनः। अस्मिन् मनसि / क्षिप्त रागग्रस्ते / तथा मूढे क्रोधादियुक्ते सति / नियमेनावश्यमेव / व्युत्थानं रागादिसंस्काराणामुसागरणं जवत्यतस्ते परिहरणीये इत्यर्थः॥१०॥ पुनरपि विक्षिप्तस्य साधकत्वं श्लोकषवेनाहविषयकषायनिवृत्तं योगेषु च संचरिष्णु विविधेषु / गृहखेलद्दाखोपममपि चलमिष्टं मनोज्यासे॥११॥ विषयेति-विषयकषायनिवृत्तं विषयाः शब्दादयः, कपायाश्च क्रोधादयस्तेच्यो निवृत्तं विमुखं पृथग्जूतं वा / च पुनः। विविधेषु नानाप्रकारेषु / योगेषु मोक्षोपायेषु / संचरिष्णु गमनशीसं / गृहखेसद्वाखोपमं सदनांगणे क्रीमता शिशुना सदृशं, अतोऽन्तर्मुखं, नत्रपरिणामत्वात् / चलमपि चाञ्चयवदपि / मनोऽन्तःकरणं / श्रन्यासे पौनःपुन्येनोपायपरिशीलनकाले / श्ष्टं साधनप्रमाणेऽनिमतमित्यर्थः // 11 // वचनानुष्ठानगतं यातायातं च सातिचारमपि / चेतोऽज्यासदशायां गजांकुशन्यायतोऽष्टम् // 12 // वचनेति-वचनानुष्ठानगतं वचनं शास्त्रं तदुक्तं यदनुष्ठानं क्रियाकरणं ततं भागमानुसारिक्रियामाप्तं च पुनः। | // 236 // *

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516