Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ AMACHAR | सर्वजीवेषु प्रत्ययः बोधप्रकृतिः परिणामस्तं संगतं प्राप्तं यत्तच्चित्तं मनः / एकाग्रं, एक समतारूपमग्रं विषयो यस्य तत्तथाविध / आम्नातं कथितं / अनुनविनामिष्टसाधक नवतीत्यर्थः // 7 // उपरतविकल्पवृत्तिकमवग्रहादिक्रमच्युतं शुधम् / आत्माराममुनीनां जवति निरुहं सदा चेतः॥॥ ___ उपरतेति-श्रआत्माराममुनीनां श्रात्मनि निजस्वनावे आरामो विश्रामो रमणप्रवृत्तिर्वा येषां तेषां मुनीनां योगिनां / यत् उपरतविकटपवृत्तिकं उपरता निवृत्ता विकरूपाः संकटपकोला यस्याः सा, ईदृशी वृत्तिर्वर्तना यस्य तत् / अवनहादिक्रमच्युतं अवग्रहः प्रतिबन्धः स आदिर्येषां, आदिपदात्स्नेहरागसंबन्धकहपनादयो ग्राह्याः, तेषां यः क्रम उद्देशादिस्तस्माच्युतं पृथग्जूतं यत्तत् / सदा सर्वदा / शुमुज्जलपरिणामयुक्तं / चेतो मनः। निरु जवति / बहिर्विषयविमुखत्वादिष्टकृदित्यर्थः // 7 // पूर्वोक्तमनःप्रकारैर्यत्साध्यं तदाहन समाधावुपयोगं तिस्रश्चेतोदशा इह खनन्ते। सत्त्वोत्कर्षात् स्थैर्याउने समाधी सुखातिशयात्॥ न समाधाविति-इह समाधौ / तिम्रस्त्रिप्रकाराः क्षिप्तमूढविक्षिप्तरूपाः। चेतोदशा मनसोऽवस्थाः। समाधौ निश्चखैकाग्रताध्याने / उपयोगं साधकलावं / न लजन्ते न प्राप्नुवन्ति / अतस्ता निवार्याः / सत्त्वोत्कर्षाजीववीर्यपरिस्फुरपात् / तथा स्थैर्यात् चित्तस्य निरुत्वेन स्थिरीनवनात् / तथा सुखातिशयात् सुखस्यातिप्राचुर्यात् / उने / समाधी मनोऽवस्थे एकाग्रनिरुधसंज्ञके साधकलावं खजेते इत्यर्थः॥ ए॥

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516