Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ तरुणीवितमसमं चश्चन् विलसत्कामुकचित्तचमत्कारजनकः तरुण्या यौवनविलासमनोहर स्त्रिया विनमः श्रृंगारांगचेष्टाचारुत्वं तेन समं तुल्यं मनश्चित्तं / उत्तरखं समातुरं। कुरुते विदधाति / अयं जावः-अध्यात्मारंजे प्राथमिकः प्रवर्तमानो योगिनामन्यासोऽपि श्रात्मस्वरूपविलासरसास्वादेन कामुकजनस्य कामिनीविलासविन्रमवदानन्दकृनवति इत्यर्थः॥२॥ श्रथानुजवहेतून् मनःप्रकारान् दर्शयातसुविदितयोगैरिष्टं वितं मूढं तथैव विक्षिप्तम् / एकाग्रं च निरुद्धं चेतः पञ्चप्रकारमिति // 3 // | सुविदितेति-सुविदितयोगैः सुतरां विदितो विज्ञातो योगो ब्रह्मतानिष्पादनोपायो यस्तयोंगिनिः / चेतो मनः / पञ्चप्रकारं पञ्चनेदं / इष्टं ज्ञातुमवश्यं वाञ्छितं अस्ति / तद्भवे-दिप्तं विषयरागादिषु मग्नं 1 / मूढमुजयलोकविवेकहीन / तथैव विक्षिप्तं किञ्चितं किञ्चिधिरक्त च 3 / एकाग्रं च समाधौ स्थिरं तथा निरु त्यक्तबहिर्विषयमात्मन्येवागतं 5 / इति एवं चेतसः पञ्चप्रकारत्वं योगिनियमित्यर्थः॥३॥ अथ पञ्चभिः श्लोकैः पूर्वोक्तमनःप्रकारान् विवृणोतिविषयेषु कल्पितेषु च पुरःस्थितेषु च निवेशितं रजसा।सुखफुःखयुग्बहिर्मुखमाम्नातं क्षिप्तमिह चित्तम् | | विषयेष्विति–कहिपतेषु रागात् सुखदायित्वेन मनसि धृतेषु / पुरःस्थितेषु करणविषये साक्षादागतेषु / विषयेषु शब्दा-| |दिषु / रजसा रजोरूपेण रागवशेन / निवेशितं गाढतरमध्यारोपितं सत् / सुखपुःखयुक् शर्माशर्मयां मिश्रितं / बहिमुखं श्रात्मधर्माधिमुखं चित्तं मनः।शहानुनवाधिकारे।क्षितंक्षिप्तसंज्ञानातं कथितं / अतस्तबोयमनुलवकामिनेत्यर्थः।

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516