Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ * षष्ठः प्रचं. श्रध्यात्मसारः सटीकः // 22 // K*A*SARK* प्सति ज्ञातुमिति / स उक्तरूपः / कासारतरणाशक्तः कासारः सरोजलं तस्य यत्तरणं तीरगमनं तस्मिन्नशक्तोऽसमर्थः सन् / सागरं महासमु / तितीति तरी तुमिचतीत्यर्थः // 15 // व्यवहारं विनिश्चित्य ततः शुझ्नयाश्रितः। श्रात्मझानरतो भूत्वा परमं साम्यमाश्रयेत् // 16 // ॥श्त्यात्मविनिश्चयाधिकारः॥ व्यवहारमिति-ततस्तस्मात् सिछ। किमित्याह-यः शुधनयाश्रितः शुधो वास्तविकवस्तुधर्मप्रतिपादनपरो नयो वाङमार्गस्तमाश्रितः सन् तं हृदये धृत्वेति यावत् / व्यवहार क्रियाविधि / विनिश्चित्य विशेषेण निर्धार्य तत्सेवापरो नूत्वेति यावत् / ततस्तदनन्तरं / आत्मज्ञानरत आत्मस्वरूपावेदने प्रीतमनाः। जूत्वा / परमं प्रधानं / साम्यं समस्वजावं। श्राश्रयेशचेत् / वाचकवनिश्चयव्यवहारयोः प्राधान्यमुपदिशभिः खोचनघयवजयत्र जीवैः प्रेमवनि व्यमित्यावेदितमित्यर्थः॥ 16 // // इत्यात्मविनिश्चयाधिकारः॥ पूर्वोक्तसर्वज्ञावविशालं श्रीजिनागमं समुजोपमानेन स्तौतिउत्सर्पट्यवहार निश्चयकथाकबोलकोलाहलत्रस्यहुर्नयवादिकछपकुखज्रश्यत्कुपक्षाचलम् / उद्याक्तिनदीप्रवेशसुनगं स्याहादमर्यादया युक्तं श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये॥१७॥ // 22 // *

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516