Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 472
________________ अध्यात्मऊष्मेति-ऊष्मा धर्म उष्णस्पर्शवयादिपदार्थः सः।अर्क सूर्य / नापाकरोति स्वतापजरेण न स्फेटयति। तथा स्फुलिं षष्ठः प्रबं. सार: गावली वह्निकणश्रेणिः / दहनं दवानखप्रकाशं नैव दूरयति / तथा सिन्धुजलप्लवो नदीपूरः। अब्धि समुन दूरयति। सटीक तथा ग्रावा पाषाणशकलः। अन्यापतन् अनिमुखमापतन् सन् / सुरगिरि मेरुं न च दूरीकरोति / एवं पूर्वोक्तदृष्टा मन्तदा न्तिकयोजनाक्रमवत् / सर्वनयैकनावगरिमस्थानं सर्वेषां नयानामेकन्नाव एकत्र सिद्धरूपकरणं तस्य गरिमस्थानं // 23 // गौरवपदं गरिष्ठतागृहं वा। जिनेन्छागमं जिनेश्वरशासनं / अंशरचनारूपा नयैकदेशरचनामयी। तत्तद्दर्शनसंकथा तेषां तेषां मतवादिनां मतवार्ता / हन्तुं पराजवितुं / क्षमा समर्था / नेति न जवतीत्यर्थः // 203 // श्रथ जैनवादिनां स्वमतसाधने चित्तकालुष्यापहर्तृत्व स्तौतिPःसाध्यं परवादिनां परमतदेपं विना स्वं मतं तत्देपे च कषायपंककलुषं चेतः समापद्यते / सोऽयं निःस्वनिधिग्रहव्यवसितो वेतालकोपक्रमो नायं सर्वहितावहे जिनमते तत्त्वप्रसिद्धयर्थिनाम् साध्यमिति-परवादिनां परेऽन्यदर्शनसंबन्धिनो ये वादिनो वक्तारस्तेषां / परमतपं विना परदर्शनस्य देपोऽसदोषारोपणं निन्दा तिरस्कारो वा स्वमतगर्यो वा तं विना शते / स्वमात्मीयं / मतं दर्शनमनीष्टं च / दुःसाध्यं विशेषयितुमशक्यं जवति / च पुनः / तत्केपे परमतस्य तिरस्कारादिके कृते सति / चेतो मनः / कषायपंककलुषं कषायकर्दम-15|॥३०॥ मखं / समापद्यते स्वीकुरुते / सोऽयमनन्तरप्रदर्शिततिरस्कारादिव्यापारः। निःस्वनिधिग्रहव्यवसितो निर्धननिधानहरण CSCANCHCARECIENCHESTER

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516