Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 476
________________ षष्ठः प्रबं. श्रध्यात्म सार सटीक: SACSCORE // 23 // * I नार्थप्राप्तिर्वा, हेतुश्च साध्यगमकसाधनं, विततस्याहादश्च विस्तीर्णनित्यानित्याद्यनेकान्तवादः, तेषां उन्के कृते, तेषां वाचस्तानिर्गुफितो रचितो यः तं / यदीयो यस्यागमस्य / क्रमः पौर्वापर्यरूपानुक्रमः / श्रात्मीयानुनवाश्रयार्थविषय दू श्रात्मीयश्चैतन्यसंबन्धी स्वकीयो वा योऽनुनवोऽन्त्रान्तझानं स श्राश्रयः प्रतीतिप्रतिपादकसंबन्धः स एव अर्थविषयोऽर्थगोचरो यस्य सोऽपि / म्लेबानां शबरनियादीनां / संस्कृतं गीर्वाणनाषणमिव / तनुधियां स्वरूपबुद्धीनां / उच्चैरतिशयेन / श्राश्चर्यमोहापहश्चमत्कारविमूढताप्रदो जवतीत्यर्थः // 20 // यस्येदृशे जैनशासने फेषस्तस्योत्तरकाले कटुफलं स्यादित्याहमूलं सर्ववचोगतस्य विदितं जैनेश्वरं शासनं तस्मादेव समुत्थितैनयमतैस्तस्यैव यत् खमनम् / / एतत् किञ्चन कौशलं कसिमलछन्नात्मनः स्वाश्रितां शाखां उत्तुमिवोद्यतस्य कटुकोदर्काय तार्थिनः२०५ मूलमिति-सर्ववचोगतस्य सर्वाणि च तानि वांसि च शास्त्राणि तानि गतःप्राप्तो योऽभिप्रायस्तस्य / मूलं जन्मस्थानं, सर्वस्य वचनस्य सर्वज्ञानवत्वात् / जैनेश्वरं जिनेश्वरसंबन्धि / शासनमागमः। विदितं प्रसिद्ध वर्तते / तस्मादेव जिनागमादेव / समुत्थितैः समुत्पन्नैः / नयमतैर्नयवादैः / तस्यैव जिनागमस्यैव / यत् प्रक्षेषात् खमनमुछेदन वादिन्तिः क्रियते / एतजिनागमखमनं / कलिमलबन्नात्मनः पापमलाबादितजीवस्य तस्य / तार्थिनो न्यायपामित्येवोः / किंचन तुबमात्र / कौशलं नैपुण्यं / कटुकोदर्काय उत्तरकाले कटुको मुष्ट उदर्को विपाकफलं तस्मै स्यात् / कस्येव ? स्वाश्रितां स्वाधारजूतां / शाखा तरुविटपं / उत्तुं कृन्तितुं / उद्यतस्य तत्परस्येवेत्यर्थः // 20 // **** // 23 // ***

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516