Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ पउः प्रबं. अध्यात्म सारः सटीका --128 9560 ॥श्श्॥ SC-SUCk अथ संतापापहारित्वेन चन्धोपमया स्तौतिअध्यात्मामृतवर्षिभिः कुवलयोहासं विलासैर्गवां तापव्यापविनाशिनिर्वितनुते लब्धोदयो यः सदा / त तर्कस्थाणु शिरःस्थितः परिवृतः स्फारैर्नयैस्तारकैः सोऽयं श्रीजिनशासनामृतरुचिः कस्यति नो रुच्यताम्॥ अध्यात्मेति-स वक्ष्यमाणलक्षणः / अयं मद्वद्धिविषये प्रत्यक्षः / श्रीजिनशासनामृतरुचिः श्रिया सज्ज्ञानलदम्या युक्तं जिनशासनं जिनागमस्तदेवामृतरुचिः पीयूषकान्तिश्चन्त इति यावत् / कस्य सकर्णस्य / रुच्यतां रुचिन्नावं / नेति नैव / एति गन्नति ? अपि तु सर्वस्यैति / स कः ? यो जिनागमचन्द्रः / सदा सर्वदा उन्नयपदे, न त्वेकस्मिन् पहे। लब्धोदयः प्राप्तोदयः सन् / अध्यात्मामृतवर्षिनिरध्यात्मरूपं यदमृतं सुधा तर्षन्तीत्येवंशीलास्तैः / तापव्यापविनाशिनिस्तापो मनोवाक्कायविकारजः संतापस्तस्य यो व्यापः प्रसरस्तं विनाशयन्तीत्येवंशीलास्तैः / गवां किरणानां पड़े वाणीनां / विलासैः प्रकाशकबोलविशेषैः। कुवलयोसासं नूवलयविकाश, चन्छप कुमुदवनविकाशं / वितनुते विशेषेण विस्तारयति / तर्कस्थाणशिरःस्थितः तर्कः सन्न्यायः स एव स्थाणुः शंकरस्तस्य यहिरो मस्तकमविरुधवस्तुस्वरूपसाधकत्वेन प्राधान्यं तत्र स्थितो निविष्टःस्फारैःप्रधानतः।नय गमादिरूपैः। तारकैनवत्रादिसमूहै। परिवृतोवेष्टितइत्यर्थः। अथ सर्वनयस्थानगुणेन स्तौतिबौछानामृजुसूत्रतो मतमजूझेदान्तिनां संग्रहात् सांख्यानां तत एव नैगमनयाद्योगश्च वैशेषिकः / शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयेगुंफिता जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुछीदयते॥२०॥ ॥२ए। 4-OCTOR

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516