Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 469
________________ नानि धर्मधर्मिणोरनेदादर्शनिनस्तद्रूपा ये ग्रहगणाः सूर्यादिग्रहवर्गास्तैः। सदा सर्वकालं / सेव्यमान श्राश्रीयमाणः। तर्कस्वर्णशिलोलितः तर्काः सन्यायविचारास्तद्रूपा याः स्वर्णशिलाः काञ्चनोपलास्ताजिरुन्तिः समुत्पन्नः ( समुन्नतः)।। ईदृशो जैनागमो जैनसिझान्तरूपो मन्दरो मेरुः / विजयते विजयवानस्तीत्यर्थः // १एए॥ अथ महाप्रकाशकारित्वाविरूपेण स्तौतितस्यादोषापगमस्तमांसि जगति दीयन्त एव दणादध्वानो विशदीजवन्ति निविमा निसा दृशोर्गछति / यस्मिन्नन्युदिते प्रमाण दिवसप्रारंजकल्याणिनी प्रौढत्वं नयगीर्दधाति स रविज॑नागमो नन्दतात्॥२०॥ RI स्यादिति-स वक्ष्यमाणस्वरूपो जैनागमः पूर्ववत् / तद्रूपो रविः सूर्यः। नन्दतात् समृद्धिं प्राप्नुतात् / स कः ? य स्मिन् जैनागमरवौ / अन्युदिते प्रोफते सति / दोषापगमो मोहनिशाविनाशः, सूर्योजमे रात्रेरिव / स्याङ्जायते / जगति त्रिनुवने क्षितिमंझले च / तमांसि अज्ञानान्धकारा नैशध्वान्तानि / कणादेव स्वपकालादेव / दीयन्ते विलीयन्ते / अध्वानो अन्यजावमार्गाः / विशदीजवन्ति अविशदा विशदा यथासंपद्यमाना जवन्तीति विः स्पष्टा निरुपवा जवन्तीत्यर्थः / तथा दृशो वनेत्रयोः सम्यग्दर्शनस्येत्यर्थः। निविमा घनकठिना। निषा चैतन्यविलुप्तिः / गलत्यपयाति / तथा नयगीयायवाणी नयवादो वा / प्रमाणदिवसप्रारंजकल्याणिनी प्रमाणानि प्रत्यदादिज्ञानानि तान्येव दिवसमारंजा प्रजातस्तस्मिन् कयाणिनी मंगलमाला / प्रौढत्वं गरिष्ठत्वं / दधाति प्रामोतीत्यर्थः // 20 // OSoStor भ०३९

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516