Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ उत्सर्पदिति-नोलोःप्राज्ञाःनवनिःश्रूयतां अहं महक्षणः पुमान् / उत्सर्पक्ष्यवहारनिश्चयकथाकबोलकोलाहखत्रस्यहुनयवादिकन्नुपकुलत्रश्यत्कुपक्षाचलं उत्सर्पन्तावुचलन्तौ च कर्त्तव्यबोधस्वरूपान्यां जगत्प्रसिधावितियावत् तौ व्यवहारनिश्चयौच क्रियाज्ञानरूपी तयोर्या कथा मताख्यायिका प्रबन्धरचनेति यावत् सैव कझोलकोलाहल ऊर्मिमालाध्वनिस्तस्मात् त्रस्यत्रासं गबत् पुर्नयवादिकलपकुलं एकान्तवाद्येव कनुपवृन्दं तेन घ्रश्यन्तस्त्रुटन्तो ये पक्षाचलाः कुत्सिताः पहा मत-IX विरोधास्तद्रूपा अचलाः पर्वता यस्मिंस्तं / तथा उद्यधुक्तिनदीप्रवेशसुजगं उद्यत्योऽविरुझार्थविस्तारवत्यो या युक्तयो नानानयप्रमाणेनार्थावधारणप्रकारास्ता एव नद्यः सरितस्तासां यः प्रवेशोऽन्तर्गमनं तेन सुजगो मनोहरस्तं / तथा स्यावादमर्यादया युक्तं स्याघादो नित्यानित्याद्यनेकान्तवादस्तद्रूपा या मर्यादा सीमा चतुस्तटमेखला तया युक्तोऽन्वितो यस्तं / श्रीजिनशासनं श्रिया सत्यतादिसौन्दर्येण महाप्रजावलदम्या च युक्तं जिनशासनं जिनागमस्तद्रूपं / जलनिधि समुहं / मुक्त्वा त्यक्त्वा तं विनाऽपरमन्यं / नाश्रये न जजे इत्यर्थः / अत्र सर्वत्रोपनयः स्वबुध्या कार्यः॥ 17 // अथेप्सितदायित्वात् कल्पद्रुमोपमया स्तौतिपूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसैस्तत्वज्ञानफलः सदा विजयते स्याछादकल्पनुमः। एतस्मात्पतितैः प्रवादकुसुमैः षड्दर्शनारामचूर्जूयःसौरजमुमत्यनिमतैरध्यात्मवार्तालवैः // 1 // पूर्ण इति-सदास्थारसैः सती समीचीना या आस्था प्रतिष्ठा श्रद्धा वा तद्पा रसा येषां तैः सौरजवनिः / पुण्यनयप्रमाणरचनापुष्पैः पुण्याः पवित्रा ये नया नैगमादयः प्रमाणानि च प्रत्यक्षादीनि तेषां या रचना संदर्जस्तद्रूपाणि यानि

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516