Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 26
________________ आवश्यक- द'तहेयंपि' तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः॥१४७३ ॥ अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदय- ५ कायोत्सहारिभ- नाह-'मामे एजउ काउ'त्ति एजतु-कम्पत 'कायो' देह इति, एवं अचलत एकाग्रतया स्थितस्येति भावना, किं, कायेन | द्रीया निर्वृत्तं कायिक भवति ध्यानं, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः॥ १४७४ ॥ इत्थं प्रतिपादिते सध्यानत्रैवि| सत्याह चोदक:-'जह कायमणनिरोहे ननु यथा कायमनसोनिरोधे ध्यानं प्रतिपादितं भवता वायाइ जुजइन एवं ति ध्यं योगवत् ॥७७५॥ वाचि युज्यते नैवेति, कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि-न कायमनसी यथा सदा प्रवृत्ते तथा वागिति 'तम्हा वती |उ झाणं न होई' तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच्च, 'को वा विसेसोऽत्यत्ति को वा विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वागु ध्यानं भवतीति गाथार्थः॥१४७५ ॥ इत्थं चोदकेनोक्ते सत्याह गुरु:|'मा मे चलउ'त्ति मा मे चलतु-कम्पतामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्यामः, तनुः-शरीरमिति एवं चलनक्रियानिरोधेन यथा तद् ध्यानं कायिक 'निरेइणो' निरेजिनो-निष्प्रकम्पस्य भवति 'अजताभासविवज्जिस्स वाइयं झाण| मेवं तु' अयताभाषाविवर्जिनो-दुष्टवाक्परिहर्नुरित्यर्थः, वाचिकं ध्यानमेव यथा कायिक, तुशब्दोऽवधारणार्थ इति गाथार्थः W॥ १४७६ ॥ साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाह-एवंविहा गिरा' एवंविधेति निरवद्या गीः-वागुच्यते । 'मे'त्ति मया वक्तव्या 'एरिस'त्ति ईदृशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं| ॥७७५॥ ध्यानमिति गाथार्थः ॥ १४७७ ॥ एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनैकदैव एकत्रैव त्रिवि* धमपि दश्यते-'मणसा वावारंतो' मनसा-अन्तःकरणेनोपयुक्तः सन् व्यापारयन् कार्य-देहं वाचं-भारती च 'तप्परी Jain Education For Personal & Private Use Only NEnelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208