Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
AK
आवश्यकहारिभद्रीया
प्रत्याख्या नाध्य० १० प्रत्याख्यानानि
॥८४३॥
CAMKAMSMSANSARSAMS
पिढमसंघतणेण जिणकप्पेण य समं वोच्छिण्णं, तम्हि पुण काले आयरियपजता थेरा तदा करेंता आसत्ति । व्याख्यातं नियन्त्रितद्वारं, साम्प्रतं साकारद्वारं व्याचिख्यासुराहमयहरगागारेहिं अन्नत्थवि कारणमि जायंमि । जो भत्तपरिचायं करेइ सागारकडमेयं ॥ १५७४ ॥ ___ अयं च महानयं च महान् अनयोरतिशयेन महान महत्तरः, आक्रियन्त इत्याकाराः, प्रभूतैवंविधाकारसत्ताख्यापनार्थ बहुवचनमतो महत्तराकारैर्हेतुभूतैरन्यत्र वा-अन्यस्मिंश्चानाभोगादौ कारणजाते सति भुजिक्रियां करिष्येऽहमित्येवं यो भक्तपरित्यागं करोति सागारकृतमेतदिति गाथार्थः॥१५७४॥ अवयवत्थो पुण सह आगारेहिं सागारं, आगारा उवरिंसुत्ताणुगमे भणिहिंति, तत्थ महत्तरागारेहि-महल्लपयोयणेहि, तेण अभत्तहो पच्चक्खातो ताथे आयरिएहि भण्णति-अमुगं गाम गंतवं, तेण निवेइयं जथा मम अज अब्भत्तट्ठो, जति ताव समत्थो करेतु जातु य, ण तरति अण्णो भत्तहितो अभत्तढिओ वा जो तरति सो वच्चतु, णत्थि अण्णो तस्स वा कज्जस्स असमत्थो ताथे तस्स चेव अभत्तढियस्स गुरू विसज्जयन्ति, एरिसस्स तं जेमंतस्स अणभिलासस्स अभत्तद्वितणिजरा जा सा से भवति गुरुणिओएण, एवं उस्सूरलंभेवि विणस्सति अच्चंत।
प्रथमसंहननेन जिनकल्पेन च समं गवच्छितं, तस्मिन् पुनः काले आचार्या जिनकल्पिकाः स्थविरास्तदा कुर्वन्त आसन् ।२ अवयवार्थः पुनः सहाकारैः
||८४३॥ साकारं, आकारा उपरि सूत्रानुगमे भणियन्ते, तत्र महत्तराकारैः-महत्प्रयोजनैः, तेनाभकार्थः प्रत्याख्यातः तदाऽऽचार्यभण्यते-अमुकं प्रामं गन्तव्यं, तेन निवेदितंट यथा ममाद्याभक्तार्थः, यदि तावत्समर्थः करोतु यातु च, न शक्नोति अन्यो भक्तार्थोऽभक्ताओं वा यः शक्नोति स व्रजतु, नास्त्यन्यस्तस्य वा कार्यस्य ऽसमर्थः तदा | तमेवाभक्तार्थिकं गुरवो विसृजन्ति, इशस्य तं जेमतोऽनभिलापस्याभक्तार्थनिर्जरा या सा तस्य भवति गुरुनियोगेन, एवमुत्सूरलाभेऽपि विनश्यति अत्यन्तं
MS
Jain Educa
For Personal & Private Use Only
binelibrary.org

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208