Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
रसतो, इदाणं जे मज्झिमा ते चाउलोदणा ते दवतो मज्झिमा आयंबिलेण रसतो उक्कोसा गुणतो मज्झिमा, तहेव च उण्होदएण दवतो मज्झं रसतो जहणं गुणतो मझं मज्झिमं दवंतिकाऊणं, रालगतणकूरा दबतो जहणं आयंबिलेण रसतो उक्कोसं गुणओ मझं, ते चेव आयामेण दवओ जहण्णं रसओमझं गुणओ मझं, ते चेव उण्होदएण दवओ जहण्णं रसओ जहन्नं गुणओ उक्कोसं बहुणिजरत्ति भणितं होति, अहवा उक्कोसे तिण्णि विभासा-उक्कोसउक्कोसं उक्कोसमज्झिमं | उक्कोसजहणं, कंजियआयामउण्होदएहिं जहण्णा मज्झिमा उक्कोसा णिज्जरा, एवं तिसु विभासितवं । छलणा णाम एगेणायंबिलं पच्चक्खातं, तेण हिंडतेण सुद्धोदणो गहितो, अण्णाणेण य खीरेण निमित्तं घेत्तूण आगतो आलोएत्तुं पजिमितो, गुरूहि भणितो-अज्ज तुज्झ आयंबिलं पच्चक्खातं, भणइ-सच्चं, तो किं जेमेसि ?, जेण मए पच्चक्खातं, जहा
COMICROCESSOCIOLOG
. रसतः । इदानीं ये मध्यमास्ते तण्डुलौदनास्ते व्यतो मध्यमा आचामाम्लेन रसत उत्कृष्टा गुणतो मध्यमाः, तथैवोष्णोदकेन द्रव्यतो मध्यम रसतो | जघन्यं गुणतो मध्यमं मध्यम व्यमितिकृत्वा, रालगतृणकूरा द्रव्यतो जघन्यं आचामाम्लेन रसत उत्कृष्टं गुणतो मध्यं, त एवाचामाम्लेन द्रव्यतो जघन्य रसतो मध्यं गुणतो मध्यं, त एवोष्णोदकेन व्यतो जघन्यं रसतो जघन्यं गुणत उत्कृष्ट, बहुनिर्जरेति भणितं भवति, अथवा उत्कृष्टे तिस्रो विभाषाः-उत्कृष्टोस्कृष्ट उत्कृष्टमध्यम उत्कृष्टजघन्यं, कालिकाचामाम्लोष्णोदकैजघन्या मध्यमोत्कृष्टा निर्जरा, एवं त्रियु विभाषितव्यं । छलना नाम एकेनाचामाम्लं प्रत्याख्यातं, तेन | | हिण्डमानेन शुद्धौदनो गृहीतः अज्ञानेन च क्षीरेण नियमितं गृहीत्वाऽऽगत आलोच्य प्रजिमितः, गुरुभिर्भणितः-अद्य त्वयाऽऽचामाम्लं प्रत्याख्यातं, भणतिसत्यं, तर्हि किं जेमसि ?, येन मया प्रत्याख्यातं, यथा
Jain Educatio
n
al
For Personal & Private Use Only
linelibrary.org

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208