Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 199
________________ सोउ उवट्टियाए विणीयवक्खित्ततदुवउत्ताए । एवंविहपरिसाए पचक्खाणं कहेयव्वं ॥ १६१८॥ द्वारम् ॥ 'सोउं उवहिताए' गाहा व्याख्या-तार्था, एवमेसा उवहिता सम्मोवहिता भाविता विणीयाऽवक्खित्ता उवयुत्ता य, पढमपरिसा जोग्गा कहणाए, सेसा उ तेवठ्ठी परिसाओ अजोग्गाओ, अज्जोगाण इमा पढमा-उवहिता सम्मोवहिता भाविता विणीया अवक्खित्ता अणुवउत्ता, एसा पढमा अजोग्गा, एवं तेवढिपि भाणितबा,-'उवठियसम्मोवठियभावितविणया य होइ वक्खित्ता । उवउत्तिगा य जोग्गासेस अजोगातो तेवहि ॥१॥ एतं पच्चक्खाणं पढमपरिसाए कहेजति, तबतिरित्ताए ण कहेतवं, ण केवलं पच्चक्खाणं सबमवि आवस्सयं सबमवि सुयणाणंति । मूलद्वारगाथायां परिषदिति। गतमधुना कथनविधिरुच्यते, तत्रायं वृद्धवादः-काए विधीए कहितवं ?, पढम मूलगुणा कडेति पाणातिपातवेरमणाति, ततो साधुधम्मे कथिते पच्छा असढस्स सावगधम्मो, इहरा कहिज्जति सत्तिट्ठोवि सावयधम्म पढमं सोतुं तत्थेव AAAACASSACROSOS एवमेषा उपस्थिता सम्यगुपस्थिता भाविता विनीताऽच्याक्षिप्ता उपयुक्ता च प्रथमा पर्षद् योग्या कथनाय, शेषा अयोग्याः त्रिषष्टिः पर्षदः, अयोग्यानामियं प्रथमा-उपस्थिता सम्यगुपस्थिता भाविता विनीता अव्याक्षिप्ता अनुपयुक्ता, एषा प्रथमा अयोग्या, एवं त्रिषष्टिरपि भणितव्याः,-उपस्थिता सम्यगुप. स्थिता भाविता विनीता च भवत्यव्याक्षिप्ता उपयुक्ता च योग्या शेषा अयोग्यात्रिषष्टिः ॥१॥ एतत् प्रत्याख्यानं प्रथमायै पर्षदेः कथ्यते, तव्यतिरिक्त यि न कथयितव्यं, न केवलं प्रत्याख्यानं सर्वमप्यावश्यक सर्वमपि श्रुतज्ञानमिति । केन विधिना कथयितव्यं ?, प्रथम मूलगुणाः कथ्यते प्राणातिपातविरमणादयः, ततः साधुध कथिते पश्चात् अशठाप श्रावकधर्मः, इतरथा कथ्यमाने सत्ववानपि श्रावकधर्म प्रथमं श्रुत्वा तत्रैव Jain Educatio n al For Personal & Private Use Only willnelbrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208