Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभ
६प्रत्याख्या नाध्य
द्रीया
॥८६२॥
वित्ती करेइ, [उत्तरेत्ति] उत्तरगुणेसुवि छम्मासियं आदि काउं जं जस्स जोग्गं पच्चक्खाणं तं तस्स असढेण कहेतवं ।। अथवाऽयं कथनविधिःआणागिज्झो अत्थो आणाए चेव सोकहेयव्वो। दिलुतिउदिटुंता कहणविहि विराहणा इअरा॥१६१९॥द्वारम् ॥ ___ 'आणागिज्झो अत्थो'गाहा व्याख्या-आज्ञा-आगमस्तग्राह्यः-तद्विनिश्चेयोऽर्थः, अनागतातिक्रान्तप्रत्याख्यानादिः आज्ञयैव-आगमेनैवासौ कथयितव्यो, न दृष्टान्तेन, तथा दार्टान्तिकः-दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामेते दोषा भवन्तीत्येवमादिर्दष्टान्तात्-दृष्टान्तेन कथयितव्यः, कथनविधिः-एषः कथनप्रकारः प्रत्याख्याने, यद्वा सामान्येनैवाज्ञाग्राह्योऽर्थः-सौधर्मादिः आज्ञयैवासौ कथयितव्यो न दृष्टान्तेन, तत्र तस्य वस्तुतोऽसत्त्वात् , तथा दार्शन्तिकः-उत्पादादिमानात्मा वस्तुत्वाद् घटवदित्येवमादिदृष्टान्तात् कथयितव्यः, एषः कथनविधिः, विराधना इतरथा-विपर्ययोऽन्यथा कथनविधेः अप्रतिपत्तिहेतुत्वाद् अधिकतरसम्मोहादिति गाथार्थः ॥ १६१९. ॥ मूलद्वारगाथोपन्यस्त उक्तः कथनविधिः, साम्प्रतं फलमाह
पचक्खाणस्स फलं इहपरलोए अ होइ दुविहं तु । इहलोइ धम्मिलाई दामनगमाई परलोए ॥ १६२०॥ 'पञ्चक्खाणस्स'गाहा व्याख्या-प्रत्याख्यानस्य-उक्तलक्षणस्य फलं-कार्य इहलोके परलोके च भवति द्विविधं-द्विप्रकारं, तुशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तथा चाह-इहलोके धम्मिलादय उदाहरणं दामनकादयः परलोके इति
। वृत्ति करोति, उत्तरेति उत्तरगुणेष्वपि पाण्मासिकमादी कृत्वा यद्यस्य योग्य प्रत्याख्यानं तत्तस्मै अशठेन कथयितव्यं,
॥८६॥
dain Education
For Personal & Private Use Only
Linelibrary.org

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208