Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक-8
नादि तु भावे-भावप्रत्याख्यातव्यमिति गाथार्थः॥ १६१७ ॥ मूलद्वारगाथायांगतं तृतीयं द्वारं, इदाणि परिसा, साय पुविं ६प्रत्याख्या हारिभ- वण्णिता सामाइयणिजुत्तीए सेलघणकुडगादी, इत्थ पुण सविसेसं भण्णति-परिसा दुविधा, उवहिता अणुवहिता य,
नाध्य० द्रीया उवहिताए कहेतबं, अणुवहिताए ण कहेत, जा सा उवहिता सा दुविधा-सम्मोवहिता मिच्छोवहिता य, मिच्छोवहिता
जहा अजगोविंदा तारिसाए ण वट्टति कहेतुं, सम्मोवहिता दुविधा-भाविता अभाविताय, अभाविताए ण वदृति कहेतुं, ॥८६॥
|भाविता दुविधा-विणीता अविणीता य, अविणीताए ण वट्टति, विणीताए कहेतबं, विणीता दुविधा-वक्खित्ता अवक्खित्ता य, वक्खित्ता जा सुणेति कम्मं च किंचि करेति खिज्जति वा अण्णं वा वावारं करेति, अवक्खित्ता ण अण्णं किंचि करेति । केवलं सुणति, अवक्खित्ताए कहेयचं, अवक्खित्ता दुविधा-उवउत्ता अणुवउत्ता य, अणुवउत्ता जा सुणेति अण्णमण्णं वा चिंतेति, उवउत्ता जा निच्चिन्ता, तम्हा उवउत्ताए कहेतवं । तथा चाह
इदानी पर्पत्, सा च पूर्व वर्णिता सामायिकनियुक्तौ शैलधनकुटादिका, अत्र पुनः सविशेष भण्यते-पर्षद् द्विविधा-उपस्थिता अनुपस्थिता च, उपस्थितायै कथयितव्यं अनुपस्थितायै न कथयितव्यं, या सोपस्थिता सा द्विविधा-सम्यगुपस्थिता मिथ्योपस्थिता च, मिथ्योपस्थिता यथा आर्यगोविन्दाः, तादृश्य न युज्यते कथयितुं, सम्यगुपस्थिता द्विविधा-भाविता अभाविता च, अभावितायै न युज्यते कथयितुं, भाविता द्विविधा-विनीता अविनीता च, अविनीतायै न यज्यते कथयितुं, विनीतायै कथयितव्य, विनीता द्विविधा-व्याक्षिप्ता अव्याक्षिप्ता च, व्याक्षिप्ता या शृणोति कर्म च किञ्चित् करोति खिद्यते वा अन्यं वा. व्यापार करोति, अव्याक्षिप्ता नान्यत् किञ्चित् करोति केवलं शृणोति, अव्याक्षिप्तायै कथयितव्यं, भव्याक्षिप्ता द्विविधा-उपयुक्ता अनुपयुक्ता च, अनुपयुक्ता या शृणोति अन्यदन्यद्वा चिन्तयति, उपयुक्ता या निश्चिन्ता (सोपयुक्ता), तस्मात् उपयुक्तायै कथयितव्यं ।
॥८६॥
Join Education
For Personal & Private Use Only
H
elibrary.org

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208