Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 191
________________ |संसट्ठ, जदि बहूणि एतप्पमाणाणि कप्पंति, एगंमि बहुए ण कप्पदित्ति गाथार्थः ॥ १६०८-१६०९॥ उक्खित्तविवेगो अहा आयंबिले जं उद्धरितुं तीरति, सेसेसु णत्थि, पडुच्चमक्खियं पुण जति अंगुलीए गहाय मक्खेति तेलेण वा घतेण वा ताथे णिविगतियस्स कप्पति, अथ धाराए छुन्भति मणागंपि ण कप्पति । इदाणिं पारिठ्ठावणियागारो, सो पुण एगासणेगठाणादिसाधारणेत्तिकट्ठ विसेसेण परूविज्जति, तन्निरूपणार्थमाह आयंबिलमणायंबिल चउथा बालवुड्डसहुअसहू । अणहिंडियहिंडियए पाहुणयनिमंतणावलिया ॥१६१०॥ ___ 'आयंबिलए' गाथा व्याख्या-यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति-अहो ताव भगवता एगासणगएगट्ठाणगआयंबिलचउत्थछट्टमणिविगतिएसु पारिठावणियागारो वण्णितो, ण पुण जाणामि केरिसगस्स साधुस्स पारिट्ठावणियं दातवं वा न दातवं वा?, आयरिओ भणइ, 'आयंबिलमणायंबिले' गाथा व्याख्या-पारिठ्ठाव णियभुंजणे जोग्गा साधू दुविधा-आयंबिलगा अणायंबिलगा य, अणायंबिलिया आयंबिलविरहिया, एक्कासणेकट्ठाणचउत्थछट्टमणिविगतिय संसृष्टं, यदि बहून्येतत्प्रमाणानि तदा कल्पन्ते, एकस्मिन् वृहति न कल्पते । उत्क्षिप्तविवेको यथाऽऽचामाम्ले यदुद्धत्तुं शक्यते, शेषेषु नास्ति । प्रती| त्यनक्षितं पुनर्यद्यगुल्या गृहीत्वा म्रक्षयति तैलेन वा घृतेन वा तदा निर्विकृतिकस्य कल्पते, अथ धारया क्षिपति मनागपि न कल्पते । इदानीं पारिष्ठापनिकाकारः, स पुनरेकासनकस्थानादिसाधारण इतिकृत्वा विशेषेण प्ररूप्यते । अहो तावद् भगवता एकाशनकस्थानाचाम्लचतुर्थषष्ठाष्टमनिर्विकृतिकेषु पारिष्ठापनिकाकारो वर्णितो, न पुनर्जानामि कीदृशस्य साधोः पारिष्ठापनिकं दातव्यं वा न दातव्यं वा ?, आचार्यों भगति-पारिष्टापनिकभोजने योग्याः साधवो द्विविधाः-आचा| माम्लका अनाचामाम्लकाश्च, अनाचामाम्लका आचामाम्लविरहिताः, एकासनकस्थानचतुर्थषष्ठाष्ठमनिर्विकृति KOK in Educon For Personal & Private Use Only relibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208