Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक हारिभ
द्रीया
॥८५७ ॥
Jain Education
'पंचैव य खीराई' गाहा ‘मधुपोग्गल'त्ति गाथा, इदं विकृतिस्वरूपप्रतिपादकं गाथाद्वयं गतार्थमेव, अधुना एतदाकारा व्याख्यायन्ते तत्थ अणाभोग सहसकारा तहेव, लेवालेवो पुण जधा आयंबिले तहेव दट्ठवो, गिहत्थसंसडो बहुवत्तवोत्ति गाहाहिं भण्णति, ताओ पुण इमातो
खीरदहीवडाणं चत्तारि उ अंगुलाई संसङ्कं । फाणियतिल्लघयाणं अंगुलमेगं तु संसद्धं ॥ १६०८ ॥ मुहपुग्गलरसयाणं अडंगुलयं तु होइ संसकं । गुलपुग्गलनवणीए अद्दामलयं तु संस । १६०९ ॥ हित्यसंसस्स इमा विधी - खीरेण जति कुसणातिओ कूरो लब्भति तस्स जति कुडंगस्स उदणातो चत्तारि अंगुलाणि दुद्धं ताहे णिबिगतिगस्स कप्पति पंचमं चारम्भ विगती य, एवं दधिस्सवि वियडस्सवि, केसु विसएसु विअडेण मीसि ज्जति ओदणो ओगाहिमओ वा, फाणितगुडस्स तेलघताण य, एतेहिं कुसणिते जति अंगुलं उवरि अच्छति तो वट्टति, परेण न वट्टति, मधुस्स पोग्गलरसयस्स अद्धंगुलेण संसद्वं होति, पिंडगुलस्स पुग्गलस्स णवणीतस्स य अद्दामलगमेत्तं
१ तत्रानाभोगसहसाकारौ तथैव लेपालेपः पुनर्थथाऽऽचामाम्ले तथैव द्रष्टव्यः, गृहस्थसंसृष्टो बहुवक्तव्य इति गाथाभिर्भण्यते, ते पुनरिमे । गृहस्थसंसृष्टस्य पुनरयं विधिः-क्षीरेण यदि कुसणादिकः कूरो लभ्यते तस्मिन् कुडने यद्योदनात् चत्वारि अंगुलानि दुग्धं तदा निर्विकृतिकस्य कल्पते पञ्चमं चारभ्य विकृतिश्च, एवं दक्षोऽपि सुराया अपि, केषुचिद्विषयेषु विकटेन मिध्यते ओदनोऽवगाहि मं वा, फाणितगुडस्य तैलघृतयोश्च एताभ्यां कुसणिते ययङ्गुलमुपरि तिष्ठति तदा वर्त्तते ( कल्पते ), परतो न वर्त्तते, मधुनः पुद्गलरसस्य चार्घाङ्गुलेन संसृष्टं भवति, पिण्डगुडस्य पुद्गलस्य नवनीतस्य चामलकमात्रं
For Personal & Private Use Only
६ प्रत्याख्या नाध्य० आकारार्थः
॥८५७ ॥
winelibrary.org

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208