Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 189
________________ तरामि आयंबिलं काउं सूल मे उद्यति, अण्णं वा उद्दिसति रोग, ताहे ण तीरति करेत्तुं, एस पंचमो कुडंगो।तस्स अट्ठ आगारा-अण्णत्थणाभोगेणं सहस्सागारेणं लेवालेवेणं गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पारिट्ठावणियागारेणं महत्तरागारेणं सब्वसमाहिवत्तियागारेणं वोसिरति । अणाभोगसहसक्कारा तहेव लेवालेवो जति भाणे पुर्व लेवाडगं है गहितं समुद्दि संलिहियं जति तेण आणेति ण भज्जति, उक्खित्तविवेगो जति आयंबिले पतति विगतिमाती उक्खि वित्ता विगिंचतु मा णवरि गलतु अण्णं वा आयंबिलस्स अप्पाउग जति उद्धरितं तीरति उद्धरिते ण उवहम्मति, गिहत्यसंसठेवि जति गिहत्थो डोवलियं भाणियं वा लेवाडं कुसणादीहिं तेण ईसित्ति लेवाडं तं भुज्जति, जइ रसो आलिखि-18 जति बहुओ ताहे ण कप्पति, पारिहावणितमहत्तरासमाधीओ तहेव । व्याख्यातमतिगम्भीरबुद्धिना भाष्यकारेणोपन्यस्तक्रममायामाम्लम् , अधुना तदुपन्यासमामाण्यादेव निर्विकृतिकाधिकारशेष व्याख्यायते, तत्रेदं गाथाद्वयम्पंचेव य खीराइं चत्तारि दहीणि सप्पि नवणीता । चत्तारि य तिल्लाइं दो दियडे फाणिए दुन्नि ॥ १६०६॥ महुपुग्गलाई तिन्नि चलचलओगाहिमं तु जं पकं । एएसिं संसर्ट वुच्छामि अहाणुपुवीए ॥१६०७॥ न शक्नोम्याचामाम्ल क शुलं मै उसिष्ठते, अन्यं वा रोगं कथयति ततो न शक्यते कर्त, एष पञ्चमः कुडङ्गः । तस्याष्टावाकाराः-अन्यत्रानाभोग- सहसाकारौ तथैव, लेपालेपो यदि भाजने पूर्व लेपकृत् गृहीतं समुद्दिष्ट संलिखितं यदि तेनानयति न भज्यते, उरिक्षप्त विवेको यद्याचामाम्ले पतति विकृत्यादिरुक्षिप्य विवेचयतु मा परं गलत्वन्यद्वा आचामाम्ल स्याप्रायोग्यं यधुदत्त शक्यते उद्धते नोपहन्यते, गृहस्थसंसृष्टेऽपि यदि गृहस्थेन इलदीतैलान्वितं भाजनं कृतं व्यञ्जनादिभिर्वा लेपकृतं तेनेपदिति लेपकृत् तद्भुज्यते, यदि रस आलिख्यते बहुस्तदा न कल्पते । पारिष्ठापनिकामहत्तरसमाधयस्तथैव । Jain Education a l For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208