Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 188
________________ आवश्यकहारिभद्रीया ॥८५६॥ पाणातिपाते पच्चक्खाते ण मारिजति एवायंबिलेवि पच्चक्खाते तं ण कीरति, एसा छलणा, परिहारस्तु प्रत्याख्यानं भोजने प्रत्याख्या तन्निवृत्तौ च भवति, भोजने आयामाम्लप्रायोग्यादन्यत् तत् प्रत्याख्याति आयाम्ले च वर्तते, तन्निवृत्तौ चतुर्विधमप्या-| नाध्य० हारं प्रत्याचक्षाणस्य, तथा लोक एवमेव प्रत्याख्यानार्थः दोसुं अत्थेसु वट्टति भोजने तन्निवृत्तौ च, तेण एसच्छलणा आकारार्थ: |णिरत्यया। पंच कुडंगा-लोए वेदे समए अण्णाणे गिलाणे कुडंगोत्ति, एगेणायंबिलस्स पच्चक्खातं, तेण हिंडतेण संखडी संभाविता, अण्णं वा उक्कोसं लद्धं, आयरियाण दंसेति, भणितं-तुज्झ आयंबिलं पच्चक्खातं, सो भणति-खमासमणा ! अम्हें बहूणि लोइयाणि सत्थाणि परिमिलिताणि, तत्थ य आयंबिलसद्दो णत्थि, पढमो कुडंगो १, अहवा वेदेसु चउसुर |संगोवंगेसु णत्थि आयंबिलं बिदिओ कुडंगो २, अहवा समए चरगचीरियभिक्खुपंडरंगाणं, तत्थवि णत्थि, ण जाणामि एस तुझं कतो आगतो? तइओ कुडंगो ३, अण्णाणेण भणति-ण जाणामि खमासमणा! केरिसियं आयंबिलं भवति?, अहं जाणामि-कुसणेहिवि जिम्मइत्ति तेण गहितं, मिच्छामिदुक्कडं, ण पुणो गच्छामि, चउत्थो कुडंगो गिलाण भणति प्राणातिपाते प्रत्याख्याते न मार्यते एवमाचामाम्लेऽपि प्रत्याख्याते तन्न क्रियते, एषा छलना, द्वयोरर्थयोर्वर्त्तते तेनैषा छलना निरर्थिका । पञ्च कुडङ्गाः-लोके वेदे समये अज्ञाने ग्लाने कुडङ्ग इति, एकेनाचामाम्लस्य प्रत्याख्यातं, तेन हिण्डमानेन संखडी संभाविता, अन्यद्वोत्कृष्टं लब्धं, आचार्येभ्यो दर्शयते, भणितं-स्वयाचामाम्लं प्रत्याख्यातं, स भणति-क्षमाश्रमण ! अस्माभिर्बहुनि लौकिकानि शास्त्राणि परिमीलितानि, तत्र चाचामाम्लशब्दो नास्ति ॥८५६॥ प्रथमः कुढङ्गः, अथवा वेदेषु चतुर्यु सानोपाजेपु नास्त्याचामाम्ल द्वितीयः कुडङ्गः, अथवा समये चरकचीरिकभिक्षुपाण्डुरङ्गाणां, तत्रापि नास्ति, न जानामि युष्माकं एष कुत आगतः, तृतीयः कुडङ्गः, अज्ञानेन भणति-न जानामि क्षमाश्रमणाः! कीरशमाचामाम्लं भवति , अहं जाने कुसणैरपि जेम्यते इति तेन गृहीतं, मिथ्या मे दुष्कृतं, न पुनर्गमिष्यामि, चतुर्थः कुडङ्गो, ग्लानो भणति Jain Education a l For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208