Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभद्रीया
प्रत्याख्या नाध्य० आकारार्थः
॥८५५॥
|बिलपाउग्गाणि पुण जे तस्स तुसमीसा कणियाउ कंकडुगा य एवमादि, ससुया जवाणं गोधूमाणं विहिआणं वा, पाउग्गं पुण गोधूमभुजियापिचुगाला य जाव भुञ्जिज्जा, जे य जंतएण ण तीरंति पिसितुं, तस्सेव णिहारो कणिक्कादि वा, एयाणि आयंबिल पाउग्गाणि, तं तिविधंपि आयंबिलं तिविधं-उक्कोसं मज्झिमं जहन्नं, दवतो कलमसालिकूरो उक्कोसं जं वा जस्स पत्थं रुच्चति वा, रालगो सामागो वा जहन्नो, सेसा मज्झिमा, जो सो कलमसालीकूरो सो रसं पडुच्च तिविधो उक्कोसं ३, तं |चेव तिविधंपि आयंबिलं णिजरागुणं पडुच्च तिविधं-उक्कोसो णिजरागुणो मज्झिमोजहण्णोत्ति, कलमसालिकूरो दबतो | उक्कोसं दवं चउत्थरसिएण समुद्दिसति, रसओवि उक्कोसं तस्सच्चएणवि आयामेण उक्कोसं रसतो गुणतो जहणं थोवा| णिजरत्ति भणितं भवति, सो चेव कलमोदणो जदा अण्णेहिं आयामेहिं तदा दबतो उक्कोसो रसतो मज्झिमो गुणतोवि मज्झिमो चेव, सो चेव जदा उण्होदएण तदा दवतो उक्कोसं रसतो जहण्णं गुणतो मज्झिमं चेव, जेण दवतो उक्कोसं न
माम्लप्रायोग्याणि पुनर्या तस्य तुपमिश्राः कणिकाः काङ्कटकाश्च एवमादि, सक्तवो यवानां गोधूमानां ब्रीहीणां वा, प्रायोग्यं पुनगोधूमभृष्टं निर्गलितं यावद् भुञ्जीत, ये च यन्त्रकेण न शक्यन्ते पेष्टुं, तस्यैव निर्धारः कणिक्कादिवा, एतानि आचाम्लप्रायोग्याणि, तत् त्रिविधमप्याचामाम्लं त्रिविधं-उत्कृष्ट मध्यमं जघन्यं, द्रव्यतः कलमशालिकूर उत्कृष्ट यहा यसै पथ्यं रोचते वा, रालकः श्यामाको वा जघन्यः, शेषा मध्यमाः, यः स कलमशालिकूरः स रस प्रतीत्य त्रिविधः उत्कृष्टः ३, तदेव त्रिविधमप्याचामाम्लं निर्जरागुणं प्रतीत्य त्रिविधं-उस्कृष्टो निर्जरागुणो मध्यमो जघन्य इति, कलमशालिकूरो द्रव्यत उत्कृष्टं द्रव्यं चतुर्थरसेन भुज्यते, रसतोऽपि उस्कृष्टं तस्य सत्केनाप्याचामाम्लेन उत्कृष्टं रसतो गुणतो जघन्यं स्तोका निर्जरेति भणितं भवति, स एव कलमोदनो यदा:म्यैराचामाम्लैस्तदा द्रव्यत उत्कृष्टो रसतो मध्यमो गुणतोऽपि मध्यम एव, स एव यदोष्णोदकेन तदा व्यत उत्कृष्टं रसतो जघन्यं गुणतो मध्यममेव, | येन द्रव्यत उत्कृष्टं न
॥८५५॥
Jain Education
For Personal & Private Use Only
I
nelibrary.org

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208