Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 184
________________ याख्या नाध्य. आकारार्थः आवश्यकपूअएण सबो चेव तावगो भरितो तो बितियं चेव कप्पति णिविगतियपच्चक्खाणाइतस्स, लेवार्ड होति, एसा आयरिय- I हारिभ परंपरागता सामायारी । अधुना प्रकृतमुच्यते, क्वाष्टौ क्व वा नवाकारा इति ?, तत्रद्रीया 8 नवणीओगाहिमए अद्दवहि(व)पिसियघयगुले चेव । नव आगारा तेसिं सेसद्वाणं च अट्टेव ॥ १६०२॥ __ 'नवणीते ओगाहिमके अद्दवदवे'निगालित इत्यर्थः, पिसिते-मांसे घृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयं, ॥८५४॥ नव आकारा अमीषां विकृतिविशेषाणां भवन्ति शेषद्रवाणां-विकृतिशेषाणां अष्टावेवाकारा भवन्ति, उत्क्षिप्तविवे को न भवतीति गाथार्थः ॥ १६०२ ॥ इह चेदं सूत्रहै 'णिव्वियतियं पञ्चक्खाती'त्यादि अन्नत्थऽणाभोगेणं सहसाकारणं लेवालेवेणं गिहत्थसंसडेणं उक्खित विवेगेणं पड्डुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति । (सूत्र) __इदं च प्रायो गतार्थमेव, विशेषं तु 'पंचेव य खीराई' इत्यादिना ग्रन्थेन भाष्यकारोपन्यासक्रमप्रामाण्यादुत्तरत्र वक्ष्यामः, अधुना तदुपन्यस्तमेवाचामाम्लमुच्यतेगोन्नं नामं तिविहं ओअण कुम्मास सत्तुआ चेव । इक्विकपि यतिविहं जहन्नयं मज्झिमुक्कोसं ॥ १६०३ ॥ आयामाम्लमिति गोण्णं नाम, आयामः-अवशायनं आम्लं-चतुर्थरसं ताभ्यां निवृत्तं आयामाम्लं, इदं चोपाधिभेदात् ॥८५४॥ १ पूपकेन सर्व एव तापकः पूरितस्तदा द्वितीयमेव कल्पते निर्विकृतिकात्याख्यानिनः, लेपकृत् भवति । एषाऽऽचार्यपरम्परागता सामाचारी Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208