Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 183
________________ SANSKCONCom अप्रावरण इति-अप्रावरणाभिग्रहे पश्चैवाकारा भवन्ति,शेषेष्वभिग्रहेषु दण्डकप्रमार्जनादिषु चत्वार इति गाथाऽक्षरार्थः१६०१॥ भावार्थस्तु अभिग्गहेसु वाउडत्तर्ण कोइ पच्चक्खाति, तस्सपंच-अणाभोगसहसागार० (महत्तरा०) चोलपट्टगागार सबसमाहिवत्तियागार०सेसेसु चोलपट्टगागारोणत्थि, निविगतीए अह नव य आगारा इत्युक्तं, तत्थ दस विगतीओ-खीरं दधिणवणीयं घयं तेल्लं गुडो मधुं मज मंसं ओगाहिमगं च, तत्थ पंच खीराणि गावीणं महिसीणं अजाणं एलियाणं उट्टीणं, उद्दीगं दधिं णत्थि, णवणीतं घतंपि, ते दधिणा विणा णस्थित्ति, दधिणवणीतघताणि चत्तारि, तेल्लाणि चत्तारिखर (तिल)अदसिकुसुंभसरिसवाणं, एताओ विगतीओ, सेसाणि तेल्लाणि निविगतीतो, लेवाडाणि पुण होन्ति, दो वियडा-कट्ठणिप्फणं उच्छुमाइपिटेण य फाणित्ता, दोणि गुडा दवगुडो पिंडगुडो य, मधूणि तिण्णि, मच्छियं कोन्तियं भामरं, पोग्गलाणि तिण्णि, जलयर थलयर खहयरं, अथवा चम्म मंसं सोणितं, एयाओ णव विगतीतो, ओगाहिमगं दसम, तावियाए अद्दहियाए एग ओगाहिमेगं चलचलेंतं पच्चति सफेणं बितियततियं, सेसाणि अ जोगवाहीणं कप्पति, जति णज्जति अह एगेण चेव अभिग्रहेषु प्रावरण कोऽपि प्रत्याख्याति, तस्य पञ्च-अनाभोग० सहसा० महत्तरा० चोलपट्टा०सर्वसमाधि०, शेषेषु चोलपट्टकाकारो नास्ति, निर्विकृतौ अष्टौ नव चाकाराः। तत्र विकृतयो दश-क्षीरं दधि नवनीतं घृतं तैलं गुढो मधु मयं मांसं अवगाहिमं च, तत्र पञ्च क्षीराणि गवां महिषीणां अजानां एडकानामुष्ट्रीणां, उष्ट्रीणां दधि नास्ति, नवनीतं घृतमपि, ते दना विना (न स्त इति) दधिनवनीतघृतानि चत्वारि, तैलानि चत्वारि तिलालसीकुसुम्भसर्पपाणां, एता विकृतयः, शेषाणि तैलानि निर्विकृतयः, लेपकारीणि पुनर्भवन्ति, द्वे मये-काष्ठनिष्पन्नं इक्ष्वादिपिष्टेन च फाणयित्वा, द्वौ गुढौ-दवगुडः पिण्डगुडा, मधूनि त्रीणिमाक्षिकं कौन्तिकं भ्रामरं, पुद्गलानि त्रीणि-जलचरज स्थलचरज खचरजं च, अथवा चर्म मांसं शोणितं, एता नव विकृतयः, अवगाहिमं दशमं, तापिकायामादहणे एकमवगाहिमं चलचलत् पच्यते सफेणं द्वितीय तृतीयं च, शेपाणि च योगवाहिना कल्पन्ते, यदि ज्ञायते अथैकेनैवा Jain Educati o nal For Personal & Private Use Only Tinelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208